SearchBrowseAboutContactDonate
Page Preview
Page 72
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] .......... मूलं [१८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१८] गाथा ||१..|| कल्प.सुयो-1 कीया एव निर्ग्रन्धाः, ततो यदि नीरोगो भवामि तदैक वैयावृत्यकरं शिष्यं करोमीति, क्रमेण च नीरोगोश्रीवीरख व्या०१ जातः, एकदा कपिलनामा राजपुत्रो देशनां निशम्य प्रतिबुद्धो मरीचिना प्रोक्तो-भो कपिल! याहि साधुस-18 २७ भवाः ॥२७॥ मीपे चारित्रं गृहाण, तदा कपिलेन प्रोक्तं-खामिन्! भवद्दर्शने एवं व्रतं ग्रहिष्यामि, तदा मरीचिरुवाच-भो। कपिल ! श्रमणास्त्रिदण्डविरताः अहं तु त्रिदण्डवानित्यादि सर्व खरूपं कथितं, तथापि स बहुलकर्मा चारिअपराङ्मुखः प्रोवाच-किं भवदर्शने सर्वथा धर्मों नास्ति ?, तदा मरीचिना एष मम योग्यः शिष्य इति विचिन्त्य उक्तं-कविला इत्थंपि इहयंपि' कपिल ! जैनमार्गेऽपि धर्मोऽस्ति मम मार्गेऽपि विद्यते, तत् श्रुत्वा च कपिलस्तत्पाचे प्रवजितः, मरीगिरपि अनेन उत्सूचवचनेन कोटाकोटिसागरममाणं संसारं उपोजयामास, यत्तु किरणावलीकारेण प्रोक्तं 'कविला इत्यपि इहयंपीति' वचनं उत्सूत्रमिश्रितमिति, तदुत्सूत्रभाषिणां नियमाव-18 नन्तः संसार इति खमतस्थापनरसिकतयेति ज्ञेयं, इदं हि तन्मतं-उत्सूत्रभाषिणस्तावनियमादनन्तः एव संसारः स्यात्, यदि च इदं मरीचिवचनमुत्सूत्रमित्युच्यते तदा अस्यापि अनन्तः संसारः प्रसज्यते न चासी सम्पनस्तदिदं उत्सूत्रमिश्रितमिति, तच्चायुक्तं, उत्सूत्रभाषिणां अनन्त एव संसार इति नियमाभावात्, श्रीभगवत्यादिबहुग्रन्थानुसारेण उत्सूत्रभाषिशिरोमणेर्जमालिनिलवस्थापि परिमितभवत्वदर्शनात्, न चोत्सू ॥२७॥ मिश्रस्वकथनेऽपि अस्य मरीचिवचनस्य उत्सूत्रत्वं अपगच्छति, विषमिश्रितान्नस्यापि विषत्वमेवेत्यलं | 8 २७ esepersececeeeeeeeesese दीप अनुक्रम [१८] Parijanalbornerg ~72~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy