SearchBrowseAboutContactDonate
Page Preview
Page 71
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१८] गाथा ||..|| दीप अनुक्रम [PC] Jan Education in! दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) व्याख्यान [२]........... मूलं [१८] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: परिव्राजकधर्म विकल्पितवान्, ततस्तं विरूपवेषं विलोक्य सबै जना धर्म पृच्छन्ति तत्पुरश्च साधुधर्म प्ररूपयति देशनाशक्त्या च अनेकान् राजपुत्रादीन् प्रतिबोध्य भगवतः शिष्यतथा ददाति भगवता सहैव व विहरति, एकदा भगवान् अयोध्यायां समवसृतस्तंत्र वन्दनार्थं आगतेन भरतेन पृष्टं खामिन्! अस्यां पर्षद कोऽपि भरतक्षेत्रेऽस्यां चतुर्विंशतिकायां भाविजिनोऽस्ति ?, भगवानुवाच भरत! तव पुत्रोऽयं मरीचिनामा अस्यां अवसर्पिण्यां वीरनामा चतुर्विंशस्तीर्थकृत् १ विदेहे मूकाराजधान्यां प्रियमित्रनामा चक्री २ अत्रैव भरते प्रथमो वासुदेवश्च ३ भविष्यतीति श्रुत्वा हर्षितो भरतो गत्वा त्रिः प्रदक्षिणीकृत्य मरीचिं वन्दित्वा अवदत्-भो मरीचे! यावन्तो लाभास्ते त्वयैय लब्धाः, यतस्त्वं तीर्थंकरो वासुदेवश्चक्री च भविष्यसि, अहं च तव पारिव्राज्यं न वन्दे किंतु त्वं चरमतीर्थंकरो भविष्यसीति वन्दे इति पुनः पुनः स्तुत्वा भरतः स्वस्थानं गतः, मरीचिरपि तत् श्रुत्वा हर्षोद्रेकात्रिपदीं आस्फोव्य नृत्यन्निदं अवोचत्- 'प्रथमो वासुदेवोऽहं कायां चक्रवहम् । चरम स्तीर्थराजोऽहं ममाही उत्तमं कुलम् ॥ १ ॥ आयोऽहं वासुदेवानां पिता मे चक्रवर्तिनाम् । पितामहो जिनेन्द्राणां ममाहो उत्तमं कुलम् ॥ ॥ २ ॥ इत्थं च मदकरणेन नीचे बद्धवान्, यतः - 'जाति १ लाभ २ कुलै ३ श्वर्य: ४ वल ५ रूप ६ तपः ७ श्रुतैः ८ । कुर्वन् मदं पुनस्तानि, हीनानि लभते जनः ॥ ३ ॥ ततो भगवति निर्वृते प्राग्वज्जनान् प्रतिबोध्य साधूनां शिष्यान् कुर्वन् तैः सह विहरति, एकदा च ग्लानीभूतस्य तस्य न कोऽपि वैयावृत्यं करोति, तदा स चिन्तितवान्- अहो एते बहुपरिचिता अपि पर For Pride & Personal Use On ~71~ १० १४ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy