SearchBrowseAboutContactDonate
Page Preview
Page 45
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ......... व्याख्यान [१] .......... मूलं [८] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: ८) गाथा ॥१..|| अनानि तेषां गुणास्तैरुपपेतं, तत्र लक्षणानि छत्रचामरादीनि चक्रितीर्थकृतां अष्टोत्तरसहस्रं बलदेववासुदेवानां | अष्टोत्तरशतं अन्येषां तु भाग्यवता द्वात्रिंशत्, तानि चेमानि-छन १ तामरसं २ धनू ३ रथवरो ४ दम्भोलि ५-६ कर्मा इन्कुशा ७, वापी ८ स्वस्तिक९ तोरणानि १० च सरः,११ पञ्चाननः१२ पादपः १३१चक्रं १४ शक १५-18 गजी १६ समुद्र १७ कलशौ,१८ प्रासाद १९ मत्स्या २० यवा २१, यूप २२ स्तूप २२ कमण्डलू २४ न्यवनिभृत् २५ सच्चामरो २६ दर्पणः २७ ॥१॥ उक्षा २८ पताका २९ कमलाभिषेकः ३०, सुदाम ३१ केकी ३२ धनपुण्यभाजाम् ॥ तथा 'इह भवति सप्तरक्तः,षडन्नतः पञ्चसूक्ष्मदीर्घश्च । त्रिविपुललघुगम्भीरोद्वात्रिंशल्लक्षणास पुमान् ॥१॥ तत्र सप्त रक्तानि-नख १चरण रहस्त ३ जिह्वा ४ ओष्ठ ५ तालु ६ नेत्रान्ताः ७, षडन्नतानि-कक्षा १हृदयं २ ग्रीवा ३ नासा ४ नखा ५ मुखं च ६, पश्च सूक्ष्माणि-दन्ताः१ व २ केशा ३ अङ्गुलिपोणि ४ नखाश्च ५, तथा पञ्च दीघोणि-नयने १हृदयं २ नासिका ३ हनु: ४ भुजौ च ५, त्रीणि विस्तीर्णानि-भालं १ उरः२वदनं च ३, त्रीणि लघूनि-ग्रीवा १ जङ्घा २ मेहनं च ३, त्रीणि गम्भीराणि-सत्त्वं वरः२माभिश्च ३, मुखमधु शरीरस्य, सर्व वा मुखमुच्यते। ततोऽपि नासिका श्रेष्ठा, नासिकायाश्च लोचने ॥१॥ यथा नेत्रे तथा शीलं, यथा नासा तथाऽर्जवम् । यथा रूपं तथा वित्तं, यथा शीलं तथा गुणाः॥२॥ अतिहखेऽतिदीर्धेऽति-18 स्थूले चांतिकृशे तथा। अतिकृष्णेऽतिगौरे च, षट्सु सत्त्वं निगद्यते॥३॥ सद्धर्मः सुभगो नीरुक, मुखमः सुनयः कविः । सूचयत्यात्मनः श्रीमान्, नर स्वर्गगमागमा ॥ ४॥ निर्दम्भः सदयो दानी, दान्तो दक्षः सदा ऋजुः। दीप अनुक्रम १४ ... अत्र द्वात्रिन्शत् लक्षणानाम् वर्णनं क्रियते ~45~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy