SearchBrowseAboutContactDonate
Page Preview
Page 384
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ......... व्याख्यान [१] .......... मूलं [३८] / गाथा - मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सुत्रांक [३८ ॥१८॥ धिसू. गाथा II-II कल्प-सुनो- एगस्स निग्गंधस्स दुहं निग्गंधीणं एगओ चिद्वित्तए) तन्त्र नो कल्पते एकस्य साधोः बयोः साध्व्योश्च । एकत्र स्थातुं २ (तत्य नो कप्पई तुण्डं निग्गंधाणं एगाए निग्गंधीए एगओ चिहित्तए) तत्र नो कल्पते दूयो। हादाववसाध्वोः एकस्याः साध्व्याश्च एकत्र स्थातुं ३ (तस्थ नो कप्पह दुहं निग्गंधाणं दुहं निग्गत्थीणं एगओ चिट्टि- स्थानवित्तए) तत्र नो कल्पते द्वयोः साध्वोः द्वयोः साध्व्योश्च एकत्र स्थातुं ४ (अस्थि य इत्य कोइ पंचमे खुड्डए वा खुड्डिया वा) यदि स्यात् अत्र कोऽपि पञ्चमः क्षुल्लको वा क्षुल्लिका वा (अन्नेसि वा संलोए सपडिदुवारे) ३७-३९ अन्येषां वा दृष्टिविषये बहुद्वारसहितस्थाने वा (एवण्हं कप्पह एगओ चिट्टित्तए)तदा कल्पते एकत्र स्थातुं भावार्थस्त्वयं-एकस्य साधोः एकया साध्व्या सह स्थातुं न कल्पते, एवं च एकस्य साधोद्वाभ्यां साध्वीभ्यां सह 8 द्वयोः साध्वोरेकया साध्व्या सह द्वयोः साध्वोः द्वाभ्यां साध्वीभ्यां सह स्थातुं न कल्पते, यदि चात्र पञ्चमः कोऽपि क्षुक्लका क्षुल्लिका वा साक्षी स्यात् तदा कल्पते, अथवा अन्येषां ध्रुवकर्मिकलोहकारादीनां वर्षयप्यमुक्त खकर्मणां संलोके तत्रापि सप्रतिद्वारे-सर्वतोद्वारे सर्वगृहाणां वा द्वारे, एवं पञ्चमं विनाऽपि स्थातुं कल्पते।।(३८) ॥ (वासावासं पजोसविपस्स) चतुर्मासकं स्थितस्य (निग्गंधस्स गाहावाकुलं पिंडवायपडियाए जाव उवा-II गच्छित्तए) साधो गृहस्थगृहे भिक्षाग्रहणार्थ यावत् उपागन्तुं (तत्थ नो कप्पड एगस्स निग्गंधस्स एगाए।॥१८३॥ 18|अगारीए एगओ चिद्वित्तए) तत्र नो कल्पते एकस्य साधोः एकस्याः श्राविकायाः एकत्र स्थातुं (एवं चउभंगी) एवं चत्वारो भङ्गाः (अस्थि णं इत्थ केइ पंचमे धेरे वा थेरिया वा) यदि अत्र कोऽपि पञ्चमः स्थविरः स्थविरा दीप अनुक्रम [३०१] ~384 ~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy