SearchBrowseAboutContactDonate
Page Preview
Page 383
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [१] .......... मूलं [३६] / गाथा 1] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक गाथा 11-11 वेलं उयायणावित्तए) नो तस्य कल्पते पूर्व गृहीतेन भक्तपानेन भोजनवेलां अतिक्रमयितुं, आरामादिस्थितस्य वर्षस्यपिवसाधोर्यदि वर्षा नोपरमति तदा किं कार्यमित्याह-(कप्पड़ से पुवामेव वियडगं भुच्चा पिचा पडिग्गहगं संलिहिय सतौ गमन संलिहिय संपमल्जिय २) कल्पते तस्य साधोः पूर्वमेव विकट-उद्गमादिशुद्धमशनादि भुक्त्वा पीत्वा च पात्रंसू. ३६ निर्लेपीकृत्य सम्प्रक्षाल्य (एगओ भंडगं कट्ठ) एकस्मिन् पार्चे पात्रायुपकरणं कृत्वा वपुषा सह प्रावृत्य वर्ष-18 स्यपि मेघे (सावसेसे सरिए) सावशेषे-अनस्तमिते सूर्ये (जेणेच उबस्सए तेणेव खवागरिछत्तए) यौव उपाश्रयः तत्रैव उपागन्तुं, परं (नो से कप्पह तं रयणि तत्थेव उवायणावित्तए) नो तस्य कल्पते तां रात्रि वसतेहि गृहस्थगृहे एव अतिक्रमयितुं, एकाकिनो हि बहिर्वसतःसाधोः खपरसमुत्था बहवो दोषाः सम्भवेयुः, हासाधवो वा वसतिस्था अधृर्ति कुर्युरिति ।(३६)॥(वासावासं पजोसवियस्स) चतुर्मासकं स्थितस्य (निग्ग-18 थस्स निग्गंथीए वा गाहावइकुलं पिंडवायपडियाए अणुपविट्ठस्स ) साधोः साध्व्याश्च गृहस्थगृहे भिक्षाग्रह-8 णार्थ अनुमविष्टस्य (निगिज्झिय निगिझिय बुट्टिकाए निवइज्जा) स्थित्वा स्थित्वा वृष्टिकायः निपतेत् तदा (कप्पद से आरामंसि वा जाव उवागच्छित्तए) कल्पते तस्य आरामस्याधो वा यावत् उपागन्तुं, अग्रेतनसूत्रयुग्मसंबन्धार्थ पुनरेतत्सूत्रं ॥ (३७)॥ अथ स्थित्वा २ वर्षे पतति यदि आरामादी साधुस्तिष्ठति तदा केन विधिनेत्याह-(सत्य नो से कप्पइ एगस्स निग्गंथस्स एगाए निग्गंथीए एगओ चिहित्तए) तत्र विकटगृहवृक्षमूलादी स्थितस्य साधो नो कल्पते एकस्य साधोः एकस्याः साध्व्याश्च एकत्र स्थातुं१ (तत्थ नो कप्पड़ दीप अनुक्रम [३००] JABEnicatonis Indianusbanoos ~383~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy