SearchBrowseAboutContactDonate
Page Preview
Page 376
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [१] .......... मूलं [२५] / गाथा 1] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [२५] गाथा II-II कल्प.सुबो- उस्सेइम १ संसेइम २ तंडल इतुस ४ तिल ५ जवोदगा यामं७।सोवीर ८ सुद्धवियडं ९ अंबय १० अंबाङग ११० उत्सेदिमाव्या०९ कविट्ठ १२॥१॥मालिंग १३ दक्ख १४ दाडिम १५ खज्जुर १६ नालिकेर १७ कयर १८ बोरजलं १९। आमलगं २० दिजलवि॥१७९॥ चिंचापाणगाई २१ पढमंगभणिआई॥२॥ एषु पूर्वाणि नव तु अत्रोक्तानि (वासावासं पज्जोसवियस्स) चतुर्मासकंधिः सू.२५ स्थितस्य (चउत्थभत्तियस्स भिक्खुस्स) एकान्तरोपवासकारिणः भिक्षोः (कप्पति तओ पाणगाई पडिगाI हित्तए) कल्पते त्रीणि पानकानि प्रतिग्रहीतुं (संजहा) तद्यथा-(उसस्सेइमं संसेइमं चाउलोदगं) उत्खेदिम1 पिष्टादिभृतहस्तादिधावनजलं संखेदिमं यत्पर्णाद्युत्काल्य शीतोदकेन सिन्च्यते तज्जलं, तण्डुलधावनजलं ॥ (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यं षष्ठकारिणः भिक्षोः (कप्पंति, तओ पाणगाई पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा) तद्यथा-(तिलोदगं तुसोदगं जवोदगं वा) तिलोदक-निस्त्वचिततिलधावनजलं तुषोदकं-बीयादितुषधावनजलं यवोदकं-यवधावनजलं । (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (अट्ठमभत्तियरस भिक्खुस्स) नित्यं अष्टमकारिणः भिक्षोः (कप्पति तओ पाणगाइं पडिगाहित्तए) कल्पन्ते त्रीणि पानकानि प्रतिग्रहीतुं (तंजहा) तद्यथा-(आयाम २५ वा, सोचीरं बा, सुद्धचियडं वा) आयामक:-अवश्रावणं सौवीरं-कालिकं शुद्धविकट-उष्णोदकं ॥ (वासा- १७९॥ वासं पज्जोसवियस्स ) चतुर्मासकं स्थितस्य ( विकिट्ठभत्तियस्स भिकखुस्स) अष्टमादुपरि तपाकारिणः भिक्षोः (कप्पइ एगे उसिणवियडे पडिगाहित्तए) कल्पते एक उष्णोदकं प्रतिग्रहीतुं (सेविय णं असित्थे २८ दीप अनुक्रम [२९०] ~376~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy