SearchBrowseAboutContactDonate
Page Preview
Page 375
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [१] .......... मूलं [२१] / गाथा 1] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: X प्रत सूत्रांक [२१] गाथा ||| वा निक्खमित्तए वा पविसित्तए वा) तदा तस्य साधोः कल्पते द्वितीयवारं गृहस्थगृहे भक्तार्थ वा पानार्थं वा निष्क-गोचरचर्या| मितुं वा प्रवेष्टुं वा ॥(२१)। (वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (छट्ठभत्तियस्स भिक्खुस्स) नित्यंलानियमः षष्ठकारिण: मिक्षोः (कप्पंति दो गोअरकाला गाहावाकुलं भत्ताए बा पाणाए वा निक्खमित्तए वा पविसित्सएम. २०.२४ वा) कल्पेते द्वौ गोचरकालौ गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुं वा प्रबेष्टुं वा ।।(२२)। (वासावासं पजोस-18 वियस्स) चतुर्मासकं स्थितस्य (अहमभत्तियस्स भिक्खुस्स) निर्य अष्टमकारिणः भिक्षोः (कप्पति तओ ॥ ५ गोअरकाला गाहावइकुलं भत्ताए वा पाणाए वा निक्खमित्तए वा पविसित्तए वा) कल्पन्ते त्रयो गोचरकाला गृहस्थगृहे भक्तार्थ वा पानार्थ वा निष्क्रमितुंचा प्रवेष्टुं वा ।।(२३)। (वासानासं पजोसवियस्स) चतुर्मासक स्थितस्य (विगिहभत्तियस्स भिक्खुस्स कप्पंति सोऽवि गोअरकाला गाहावइकुलं भत्ताए वा पाणाए चा |निक्वमित्तए वा पविसित्तए वा) नित्यं अष्टमापरि तपाकारिणः भिक्षोः कल्पन्ते सर्वेऽपि गोचरकाला: गृहस्थगृहे भक्तार्थं वा पानार्थं वा निष्क्रमितुं वा प्रवेष्टुं वा, यदा इच्छा भवति तदा भिक्षते, न तु प्रातहीतमेव धारयेत, सञ्चयजीवसंसक्तिसाघ्राणादिदोषसम्भवात् ॥ (२४)। | एवमाहारविधिमुक्त्वा पानकविधिमाह-(वासावासं पज्जोसवियस्स) चतुर्मासकं स्थितस्य (निचभत्तियस्सा भिक्खुस्स) नित्यं एकाशनकारिणः भिक्षोः (कप्पति सवाई पाणगाई पडिगाहित्तए) कल्पते सर्वाणि पानकानि प्रतिग्रहीतुं, सर्वाणि च आचाराङ्गोक्तानि एकविंशतिः, अत्र वक्ष्यमाणानि मय वा, तत्राचाराङ्गोक्तानि इमानि दीप अनुक्रम [२८१] ~375~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy