SearchBrowseAboutContactDonate
Page Preview
Page 353
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [८] ........ मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्राक गाथा ||१+१+ अम्बिकाधिष्ठितः स छागो नभसि भूत्वा वभाण-हनिष्यथ नु मा हुत्यै, बनीताऽऽयात मा हत ।युष्मद्वन्निर्दयः श्रीप्रियनस्यां चेत्, तदा हन्मि क्षणेन वः ॥१॥ यत्कृतं रक्षसां द्रके, कुपितेन हनूमता । तस्करोम्येव यः खस्था, कृपाश न्थमूरिचेन्नान्तरा भवेत् ॥ २॥ यावन्ति रोमकूपानि, पशुगात्रेषु भारत ! तावद्वर्षसहस्राणि, पच्यन्ते पशुधातकाः वृत्तम् ॥३॥ यो दद्यात् काञ्चनं मेलं, कृत्स्नां चैव वसुन्धराम् । एकस्य जीवितं दद्यान्न च तुल्यं युधिष्ठिर ! ॥४॥3॥ महतामपि दानानां, कालेन क्षीयते फलम् । भीताभयप्रदानस्य, क्षय एव न विद्यते ॥५॥ इत्यादि, कस्त्वं प्रकाशयात्मानं, तेनोक्तं पावकोऽस्म्यहम् । ममैनं बाहनं कस्माजिघांसथ पशु वृथा?॥६॥ इहास्ति श्रीप्रियग्रन्थः, सूरीन्द्रः समुपागतः । तं पृच्छत्त शुचिं धर्म, समाचरत शुद्धितः॥७॥ यथा चक्री नरेन्द्राणां, धानु-1 काणां धनञ्जयः। तथा धुरि स्थितः साधुः, स एकः सत्यवादिनाम् ॥ ८॥ ततस्ते तथा कृतवन्त इति ॥ थेरे विजाहरगोवाले कासवगुत्ते णं थेरे इसिदत्ते थेरे अरिहदत्ते । थेरेहिंतो णं पियगंथेहिंतो एत्थ णं मज्झिमा साहा निग्गया, थेरेहितो णं विज्जाहरगोवालहितो कासवगुत्तेहितो एत्थ णं विजाहरी साहा निग्गया,धेरस्सणं . अजइंददिन्नस्स कासवगुत्तस्स अजदिन्ने थेरे अंतेवासी गोयमसगुत्ते, धेरस णं अजदिन्नस्स गोयमसगुत्तस्स इमे दो थेरा अंतेवासी अहावच्चा अभिन्नाया हुत्था, तंजहा-धेरे अजसंतिसेणिए माढरसगुत्ते, थेरे अज्जसीहगिरी जाइस्सरे कोसियगुत्ते, थेरेहिंतो णं अजसंतिसेणिएहिंतो माढरसगुत्तेहितो एत्थ णं उचनागरी साहा निग्गया, थेरस्स णं अजसंतिसेणियस्स माडरसगुत्तस्स इमे चत्तारि थेरा अंतेवासी अहावचा अभिन्नाया हुत्था, दीप अनुक्रम [२२३२५८ IEnicate ~353~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy