SearchBrowseAboutContactDonate
Page Preview
Page 352
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) व्याख्यान [८] .......... मूलं [७] / गाथा [१+१+.....१] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: eae न्थमूरि ||१+१ कल्प.सुबो- इंदपुरगं च । एयाइं बेसवाडियगणस्स चत्तारि उ कुलाई ॥१॥ थेरोहितो णं इसिगुत्तेहिंतो वासिहसगुत्ते- श्रीप्रियनव्या०७ हितो इत्थ णं माणवगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ तिन्नि कुलाई एवमाहिजंति, से किं तं साहाओ?, साहाओ एवमाहि जंति, तंजहा-कासविजिया गोयमिज्जिया.वासिडिया सोरडिया, वृत्तम् ॥१५॥ से तं साहाओ. से कितं कुलाई, कुलाई एवमाहिजंति, तंजहा-इसिगुत्तियत्थ पढम,बीयं इसिदत्ति मुणेय । तइयं च अभिजयंतं तिनि कुला माणवगणस्स ॥ १ ॥ धेरोहितो सुट्टियमुप्पडिबुद्धेहिंतो कोडियकाकंदएहितो बग्घायच्चसगुत्तेहिंतो इत्थ णं कोडियगणे नामं गणे निग्गए, तस्स णं इमाओ चत्तारि साहाओ, चत्तारि कुलाई च एवमाहिजंति, से किं तं साहाओ ?, साहाओ एवमाहिलंति, तंजहा-Tel 2 उच्चानागरि विज्बाहरी य, बहरी य मज्झिमिल्ला य । कोडियगणस्स एया.हवंति चत्तारि साहाओ॥१॥सेत्ता साहाओ, से किं तं कुलाई, कुलाई एवमाहिज्जति, तंजहा-पढमित्य बंभलिजं, बिइयं नामेण बस्थलिलं तु तइयं पुण वाणिज्जं, चउत्थयं पण्हवाहणयं ॥१॥थेराणं सुट्टियसुप्पडिवुद्धाणं कोडियकाकंदयाणं वग्घावचस-18 गुत्ताणं इमे पंच घेरा अंतेवासी अहावचा अभिन्नाया हुत्था, तंजहा-धेरे अजइंददिन्ने पियगंथे। ST 'पिअगंथेत्ति एकदा त्रिशतजिनभवनचतुःशतलौकिकमासादाष्टादशशतविप्रगृहषत्रिंशच्छतवणिग्गेह P॥१६७॥ नवशतारामसप्तशतवापीद्विशतकूपसप्तशतसत्रागारविराजमाने अजमेरुनिकटवर्तिनि सुभटपालराजसम्ब|न्धिनि हर्षपुरे श्रीप्रियग्रन्थसूरयोऽभ्येयुः, तत्र चान्यदा द्विजैर्यागेछागो हन्तुमारेभे, तैः श्राद्धकरार्पितवासक्षेपे दीप अनुक्रम [२२३२५८] ... आर्य-प्रियग्रन्थ-वृतांतं वर्णयते ~352~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy