SearchBrowseAboutContactDonate
Page Preview
Page 30
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [?] गाथा II-II दीप अनुक्रम [0] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) मूलं [१] / गाथा [-] .......... व्याख्यान [१] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्ति: : व्या० १ कल्प. सुबो-अनेन औषधेन किं ?, द्वितीयः प्राह-मदीयं औषधं विद्यमानं व्याधिं हन्ति रोगाभावे च न गुणं न दोषं च करोति, राजा प्राह- भस्मनिहृततुल्येन अनेनापि पर्याप्तं तृतीयः प्राह - मदीयं औषधं सद्भावे रोगं हन्ति, तदभावे च शरीरे सौन्दर्यवीर्यतुष्टिपुष्टिं करोति, राज्ञोक्तं इदं औषधं समीचीनं, तद्वदयमपि कल्पो दोषसद्भावे दोषं निराकरोति, दोषाभावे च धर्मं पुष्णाति । ॥ ६ ॥ तदेवं समुपस्थिते पर्युषणापर्वणि मङ्गलनिमित्तं पञ्चभिरेव दिनैः कल्पसूत्रं वाचनीयं, तच्च यथा देवेषु इन्द्रः, तारासु चन्द्रः न्यायप्रवीणेषु रामः सुरूपेषु कामः रूपवतीषु रम्भा वादत्रेषु भम्भा, गजेषु ऐरावणः, साहसिकेषु रावणः, बुद्धिमत्सु अभयः, तीर्थेषु शत्रुञ्जयः गुणेषु विनयः, धानुष्केषु धनञ्जयः। मन्त्रेषु नमस्कारः तरुषु सहकारस्तथा सर्वशास्त्रेषु शिरोमणिभावं विभर्त्ति, यतः - नार्हतः परमो देवो, न मुक्तेः परमं पदम् । न श्रीशत्रुञ्जयात्तीर्थं श्रीकल्पान्न परं श्रुतम् ॥ १ ॥ तथाऽयं कल्पः साक्षात्कल्पद्रुम एव तस्य च अनानुपूर्व्या उक्तत्वात् श्रीवीरचरित्रं बीजं श्रीपार्श्वचरित्रमङ्कुरः, श्रीनेमिचरित्रं स्कन्धः श्रीऋषभचरित्रं शाखासमूहः । स्थविरावली पुष्पाणि सामाचारीज्ञानं सौरभ्यं फलं मोक्षप्रातिः किञ्च - 'वाचनात्साहाय्यदानात्, सर्वाक्षरश्रुतेरपि । विधिनाऽऽराधितः कल्पः, शिवदोऽन्तभवाष्टकम् ॥ १ ॥ एंगग्गचित्ता जिणसासणम्मि, पभावणापूअपरायणा जे । तिसत्तवारं निसृणंति कप्पं, १ एकाप्रचित्ता जिनशासने प्रभावनापूजापरायणा ये । त्रिसप्तवाराः शृण्वन्ति कल्पं भवार्णवं गौतम ! ते तरन्ति ॥ १ ॥ ••• अत्र वृत्तिकार-रचितं कल्पसूत्रस्य माहात्म्यं वर्णयते For File & Fersonal Use O ~30~ तृतीयौषधसमकल्पमहिमा १५ २० ॥६॥ २६ janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy