SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [१] .......... मूलं [१] / गाथा -] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: सत्राक [१] गाथा ||| च २ यत्र स्वाध्यायभूमिः सुलभा, अस्वाध्यायादिरहिता ३ यत्र भिक्षा च सुलभा ४, त्रयोदशगुणं उत्कृष्ट, ते चामी-'चिक्खिल्ल १ पाण २ थंडिल्ल,३ वसही ४ गोरस ५ जणाउले ६ विजे ७॥ ओसह ८ निचया ९ हिवई. ११०पासंडा ११ भिक्ख १२ सज्झाए १३ ॥१॥ यत्र भूयान् कर्दमो न भवति १ यत्र बहवः संमूछिमाः प्राणिनो न भवन्ति २ यत्र स्थण्डिलं निर्दोष भवति ३ यत्र वसतिः स्त्रीसंसर्गादिरहिता ४ यन्त्र गोरसं प्रचुरं ५ यत्र जनसमवायो महान् भद्रकश्च ६ यत्र वैद्याश्च भद्रका: ७ यत्र औषधानि सुलभानि ८ यन्त्र गृहस्थगृहाः सकुटुम्बा धनधान्यादिपूर्णाश्च ९ यत्र राजा भद्रका १० यत्र ब्राह्मणादिभ्यो मुनीनामपमानं न स्यात् ११ यत्र भिक्षा सुलभा १२ यत्र स्वाध्यायः शुद्ध्यति १३ 'घउग्गुणोववेयं तु, खित्तं होइ जहन्नयं । तेरसगुणमुक्कोसं,18 दुहं मज्झमि मशिमयं ॥ १॥ पूर्वोक्तचतुर्गुणादधिकं पंचादिगुणं त्रयोदशगुणाच न्यूनं द्वादशगुणपर्यन्तं मध्यम क्षेत्रं, एवं च उत्कृष्टे क्षेत्रे तदप्राप्ती मध्यमे तस्यापि अप्राप्ती जघन्ये क्षेत्रे साम्प्रतं च गुर्वादिष्टे क्षेत्रे साधुभिः पर्युषणाकल्पः कर्तव्यः॥ । अयं च दशप्रकारोऽपि कल्पो दोषाभावेऽपि क्रियमाणस्तृतीयौषधवत् हितकारको भवति, तथाहिकेनचिद् भूपतिना स्वपुत्रस्य अनागतचिकित्सार्थं त्रयो वैद्या आकारिताः, तत्र प्रथमो वैद्य आहन मदीयं औषधं रोगसद्भावे रोग हन्ति रोगाभावे च' दोष प्रकटयति, राज्ञोक्तं-मुप्तसपोत्थापनतुल्येन १ चतुर्गुणोपपेतं तु क्षेत्रं भवति जघन्यकं । त्रयोदशगुणमुत्कर्ष द्वयोमध्ये मध्यमकं ॥ १ ॥ दीप अनुक्रम ~29~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy