SearchBrowseAboutContactDonate
Page Preview
Page 269
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१४८] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१४८] गाथा ||२..|| IS सर्वदुःखप्रक्षीणस्य (नव वाससयाई विइकताई) नव वर्षशतानि व्यतिक्रान्तानि (दसमस्स य वाससयस्स) वीरमोक्ष दशमस्य च वर्षशतस्य (अयं असीइमे संवच्छरे काले गच्छद) अयं अशीतितमः संवत्सरः कालो गच्छति,वाचनान्तरं कायद्यपि एतस्य सूत्रस्य व्यक्त्या भावार्थो न ज्ञायते तथापि यथा पूर्वटीकाकाराख्यातं तथा व्याख्यायते,Sh म.१४८ तथाहि-अत्र केचिद्दन्ति-पत्कल्पसूत्रस्य पुस्तकलिखनकालज्ञापनाय इदं सूत्रं श्रीदेवर्धिगणिक्षमाक्षमणैलि-18|| खितं, तथा चायमर्थो-यथा श्रीवीरनिर्वाणादशीयधिकनववर्षशतांतिक्रमे पुस्तकारूढः सिद्धान्तो जातस्तदा कल्पोऽपि पुस्तकारूनो जात इति, तथोक्तं-वल्लहिपुरंमि नयरे,देवडिपमुहसपलसङ्ग्रहिं । पुत्थे आगमलिहिओ नवसयअसीआओं वीराओ ॥१॥ अन्ये वन्दति-नवशतअशीतिवर्षे, वीरात सेनाङ्गजार्थमानन्दे । सङ्घसमक्षा समहं, प्रारब्धं वाचितुं विजः॥१॥ इत्यायन्तर्वाच्यवचनात श्रीवीरनिर्वाणादशीत्यधिकनववर्षशतातिक्रमे शाकल्पस्य सभासमक्षं वाचना जाता तां ज्ञापयितुं इदं सूत्रं न्यस्तमिति, तत्त्वं पुन: केवलिनो विदन्तीति I ( वायणंतरे पुण अयं तेणउए संवच्छरे काले गच्छ। इति दीसइ) वाचनान्तरे पुनरयं त्रिनवतितमः संव-1|| त्सरः कालो गच्छतीति दृश्यते, अन केचिद्वदन्ति-वाचनान्तरे कोऽर्थः-प्रत्यन्तरे 'तेणउए' इति दृश्यते, यत् ISI कल्पस्य पुस्तके लिखनं पर्षदि वाचनं वा अशीत्यधिकनववर्षशतातिक्रमे इति कचित् पुस्तके लिखितं तत्पु . १ वलभीपुरे नगरे देवर्धिप्रमुखसकलसङ्घः । पुस्तके आगमो लिखितो नवशताशीतौ वीरात् ॥ २ भुवसेनस्य नामान्तरमिय सेनाङ्गजनामा पुत्र इति तु निरक्षरवचः । दीप अनुक्रम [१५३] ~269~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy