SearchBrowseAboutContactDonate
Page Preview
Page 268
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१४७] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक १४७ [९४७] गाथा ||२..|| कल्प.सुवो-(एगे अबीए) एका सहायविरहात् अद्वितीयः-एकाकी एव, नतु ऋषभादिवशसहस्रादिपरिवार इति, अत्र श्रीवीरगृहव्या०६ कवि:-पन्न कश्चन मुनिस्त्वया समं, मुक्तिमापदितरैर्जिनैरिव । दुषमासमयभाविलिजिना, व्यानि तेन गुरु- वासादिम. नियंपेक्षता ॥ १ ॥ (छ?णं भत्तेणं अपाणएणं) षष्ठेन भक्तेन जलरहितेन (साइणा नक्खत्तेणं जोगमुवा॥१२॥ गएणं) खातिनक्षत्रेण सह चन्द्रयोग उपागते सति (पच्चूसकालसमयंसि) प्रत्यूषकाले समये-चतुर्घटिकावशेषायां रात्री (संपलिअंकनिसने) संपल्यङ्कासनेन निषण्ण:-पद्मासननिविष्टः (पणपन्नं अज्झयणाई कल्लाणफलविवागाई) पञ्चपञ्चाशदध्ययनानि कल्याण-पुण्यं तस्य फलविपाको येषु,तानि कल्याणफलविपाकानि (पणपन्नं अज्झयणाई पावफलविवागाई) पञ्चपञ्चाशत् अध्ययनानि पापफल विपाकानि (छत्तीस अपुट्ठवागरणाई) षट्त्रिंशत् अपृष्टव्याकरणानि-अपृष्टान्युत्तराणि (वागरिता)व्याकृत्य-कथयित्वा (पहाणं नाम अज्झयणं) प्रधानं नाम एकं मरुदेव्यध्ययनं (विभावेमाणे) विभावयन् ( कालगए) भगवान् कालगतः (बिडकते) संसाराद्व्यतिक्रान्तः (समुज्जाए) सम्यग् ऊर्ध्व यातः (छिन्नजाइजरामरणबंधणे) छिन्नानि | जातिजरामरणवन्धनानि यस्य स तथा (सिद्धे बुद्धे मुत्ते अंतगडे परिनिम्बुडे) सिद्धः बुद्धः मुक्तः कर्मणाम- २५ न्तकृत् सवेसन्तापरहितः (सबदुक्खप्पहीणे) सर्वदुःखानि प्रक्षीणानि यस्य स तथा ।।(१४७)।। अथ भगवतो ॥१२५॥ निर्वाणकालस्य पुस्तकलिखनादिकालस्य च अन्तरमाह (समणस्स भगवओ महावीरस्स) अमणस्य भगवतो महावीरस्य (जाव सबदुक्खपहीणस्स) यावत् | दीप अनुक्रम [१५२] EUX ~268~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy