SearchBrowseAboutContactDonate
Page Preview
Page 250
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१२१] गाथा ||२..|| २० कल्प सोशलभ्यस्तपसा घेष ब्रह्मचर्येण नित्यं ज्योतिर्मयो हि शुद्धो, यं पश्यन्ति धीरा यतयः संयतात्मान इत्यादि चतुर्थपञ्चम व्या०६ 18 अस्यार्थ:-एष ज्योतिर्मयः शुद्ध आत्मा सत्येन तपसा ब्रह्मचर्येण लभ्यः-ज्ञेय इत्यर्थः, एभिस्तु वेदपदैर्भूतेभ्या गणधरी 18 पृथक आत्मा प्रतीयते, ततस्तव सन्देहः यदुत यच्छरीरं स एवात्मा अन्यो वेति, परं अयुक्तं एतत्, यस्मात् | ॥११॥ | विज्ञानघने'त्यादिभिरपि पदैः अस्मदुक्तार्थप्रकारेण आत्मसत्ता प्रकटैय, इति तृतीयः गणधरः ३॥ पश्चसु भूतेषु तथा,सन्दिग्धं व्यक्तसंज्ञकं विबुधम् । ऊचे विभूयथास्थं वेदार्थं किं न भावयसि? ॥१॥ IST'येन वमोपमं वै सकलं इत्येष ब्रह्मविधिरशसा विज्ञेय' इति, अस्पार्थ:-वै-निश्चितं सकलं-एतत् पृथिव्या-18| |दिकं स्वमोपमं असत, अनेन वेदवचसा तावद्भूतानां अभावः प्रतीयते, 'पृथ्वी देवता आपो देवता' इत्यादि-18 भिस्तु भूतसत्ता प्रतीयते इति सन्देहा, परं अविचारितं एतत्, यस्मात् 'खमोपमं वे सकलं' इत्यादीनि पदानि अध्यात्मचिन्तायां कनककामिन्यादिसंयोगस्य अनित्यत्वसूचकानि, न तु भूतनिषेधपराणीति चतुर्थः गणधरः ४॥ | यो यादृशः स लाश,इति सन्दिग्धं सुधर्मनामानम् । ऊचे विभुर्यथास्थं. वेदार्थ किं न भावयसि ?. यता- पुरुषो वै पुरुषत्वमश्नुते, पशवः पशुत्वं' इत्यादीनि भवान्तरसादृश्यप्रतिपादकानि, तथा 'शृगालो वै ॥११६॥ एष जायते यः सपुरीषो दह्यते' इत्यादीनि भवान्तरवैसदृश्यप्रतिपादकानि वेदपदानि दृश्यन्ते, इति तव सन्देह, परं नार्य सुन्दरो विचारो, यस्मात् 'पुरुषो वै पुरुषत्वमश्नुते' इत्यादीनि यानि पदानि तानि मनुष्योऽपि २८ दीप अनुक्रम [१२६] २५ ~250~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy