SearchBrowseAboutContactDonate
Page Preview
Page 249
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [१२१] गाथा ||R..|| दीप अनुक्रम [१२६] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [६] मूलं [१२१] / गाथा [२...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: आकाशस्य चन्दनादिना मण्डनं खङ्गादिना खण्डनं च न सम्भवति, तस्मात् कर्म नास्ति इति तव चेतसि वर्त्तते, परं हे अग्निभूते ! नायमर्थः समर्थः, यत इमानि पदानि पुरुषस्तुतिपराणि, यथा त्रिविधानि वेदपदा निः कानिचिद्विधिप्रतिपादकानि यथा 'स्वर्गकामोऽग्निहोत्रं जुहुयादित्यादीनि कानिचित् अनुवादपराणि यथा 'द्वादश मासाः संवत्सर' इत्यादीनि कानिचित् स्तुतिपराणि यथा 'इदं पुरुष एवं व्यादीनि ततोऽनेन पुरुषस्य महिमा प्रतीयते, न तु कर्माद्यभावः, यथा जले विष्णुः स्थले विष्णुः, विष्णुः पर्वतमस्तके । सर्वभूतमयो विष्णुस्तस्माद्विष्णुमयं जगत् ॥ १ ॥ अनेन वाक्येन विष्णोर्महिमा प्रतीयते, न तु अन्यवस्तूनां अभाव:, | किञ्च-अमूर्त्तस्यात्मनो मूर्त्तेन कर्मणा कथं अनुग्रहोपघात ?, तदपि अयुक्तं, यत् अमूर्त्तस्यापि ज्ञानस्य मद्यादिना उपघातो, ब्राह्म्याद्यौषधेन च अनुग्रहो दृष्ट एव, किञ्च कर्म विना एकः सुखी अन्यो दुःखी, एकः प्रभुरन्यः किङ्कर, इत्यादि प्रत्यक्षं जगद्वैचित्र्यं कथं नाम सम्भवतीति श्रुत्वा गतसंशयः प्रब्रजितः । इति द्वितीयो गणधरः २ ॥ Jan Education O अथ वायुभूतिरपि तो प्रत्रजितौ श्रुत्वा यस्य इन्द्रभूत्यग्निभूती शिष्यौ जातौ स ममापि पूज्य एव, तगुच्छाम्यहमपि संशयं पृच्छामि इति सोऽप्योगतः, एवं सर्वेऽप्यागताः, भगवताऽपि सर्वेऽपि प्रतिबोधिताः, तत्क्रमंञ्चायं तज्जीवतच्छरीरे सन्दिग्धं वायुभूतिनामानम् । ऊच्चे विभुर्यथास्थं, वेदार्थं किं न भावयसि ? ॥ १ ॥ यतः- विज्ञानघन एवैतेभ्यो भूतेभ्य' इत्यादिवेदपदैः भूतेभ्यो जीवः पृथग् नास्ति इति प्रतीयते, तथा 'सत्येन For Pride & Personal Use On ~ 249~ 1 तृतीय गणधर : ५ १० १४
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy