SearchBrowseAboutContactDonate
Page Preview
Page 211
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [६] .......... मूलं [११७] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११७] गाथा ||१..|| e sterserversesec | पसगे: ॥ अथ षष्ठं व्याख्यानं प्रारभ्यते ॥ ततश्चतुर्ज्ञानो भगवान् बन्धुवर्ग आपृच्छय विहारार्थ प्रस्थितो, बन्धुवर्गोऽपि दृष्टिविषयं यावत् तत्र वजननिवस्थित्वा-त्वया विना वीर ! कथं ब्रजामो, गृहेऽधुना शून्यवनोपमाने ? । गोष्टीसुखं केन सहाचरामो, तिः गोपोभोक्ष्यामहे केन सहाथ वन्धो !॥१॥ सर्वेषु कार्येषु च वीर वीरेत्यामन्त्रणाद्दर्शनतस्तवार्य ! । प्रेमप्रकर्षादभजाम हर्ष, निराश्रयायाथ कमाश्रयामः? ॥२॥ अतिप्रियं वान्धव! दर्शनं ते, सुधाऽजनं भावि कदाऽस्म- ५ दक्षणोः । नीरागचित्तोऽपि कदाचिर्दस्मान् , मरिष्यसि प्रौढगुणाभिराम! ॥३॥ इत्यादि वदन् कष्टेन निर्वत्य सानुलोचनः खगृहं जगाम। किश्व-प्रभुवीक्षामहोत्सवे यदेवैर्गोशीपचन्दनादिना पुष्पैश्च पूजितोऽभूत् साधिकमासचतुष्कं यावत् तद्रवस्थेन च तद्गन्धेन आकृष्टा भ्रमरा आगत्य गादं त्वचं दशन्ति युवानश्च गन्धपुटी याचन्ते, मौनवति च भगवति रुष्टास्ते दुष्टान् उपसर्गान् कुर्वन्ति, स्त्रियोऽपि भगवन्तं अद्भुतरूपं तथा सुगन्धशरीरं च निरीक्ष्य कामपरवशा अनुकूलान् उपसर्गान् कुर्वन्ति, भगवांस्तु मेरुरिव निष्पकम्पः सर्व सहमानो विहरति । तस्मिन् दिने च मुहूर्तावशेषे कुमारग्रामं प्राप्तस्तत्र रात्री कायोत्सर्गेण स्थितः, इतश्च तत्र कश्चिद् गोपः सर्व दिनं हले वृषान् वाहयित्वा सन्ध्यायां तान् प्रभुपाचे मुत्तवा गोदोहाय गृहं गतः, वृषभास्तु बने| चरितुं गताः, स चागत्य प्रभुं पृष्टवान्-देवार्य! क मे वृषा:?, अजल्पति च प्रभो अयं न वेत्तीति वने विलो दीप अनुक्रम [११९] Becat क.मु. १७॥ षष्ठ व्याख्यानं आरभ्यते ~211
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy