SearchBrowseAboutContactDonate
Page Preview
Page 210
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [११६] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११६] गाथा ||१..|| कल्प.सुबो-शविभिस्त्रिभिः शतैर्वासुपूज्यः षट्शत्या,शेषाश्च सहस्रेण सह प्रव्रजितास्तथा भगवान् न केनापि सहेत्यतोऽद्वितीयः दीक्षाङ्गीव्या०५(मुंडे भवित्ता) द्रव्यतः शिरस्कूर्चलोचनेन भावतः क्रोधाद्यपनयनेन मुण्डो भूत्वा (अगाराओ अणगारिया कारः मू. ॥९॥ ११६ पञ्चइए) अगारात्-गृहात् निष्क्रम्य, अनगारितां-साधुतां प्रबजितः-प्रतिपन्नः ॥ (११६)॥ तद्विधिश्चाय-एवं मा पूर्वोक्तप्रकारेण कृतपञ्चमौष्टिकलोचो भगवान् यदा सामायिकं उच्चरितुं वाञ्छति तदा शक्रः सकलमपि वादिबादिकोलाहलं निवारयति, ततः प्रभुः णमो सिद्धाणं' इति कथनपूर्वकं 'करेमि सामाइअं सव्वं सावजं जोगं पचक्खामी' त्यादि उपरति, न तु "भंते' त्ति भणति, तथाकल्पत्वात्, एवं च चारित्रग्रहणानन्तरमेव भगवतश्चतुर्थं ज्ञानं उत्पद्यते, ततः शक्रादयो देवा भगवन्तं वन्दित्वा नन्दीश्वरयात्रां कृत्वा खं खं स्थानं जग्मुः॥ दीप अनुक्रम [११८] FRasanteraswatasatanARAastas i astanARY इति महोपाध्यायश्रीकीर्तिविजयगणिशिष्योपाध्यायश्री विनय विजयगणिविरचितायां कल्पसुबोधिकायां पञ्चमः क्षणः समाप्तः। ग्रन्थानम् ६५० । पश्चानामपि व्याख्यानानां ग्रन्थानम् ॥ ३२२५ ॥ श्रीरस्तु ilesURCERSEPRESEREEPRERSERECUREPSESSURGERSE-RESEASEIKepesepsar Srotatoe JABEnicatomire पंचमं व्याख्यानं समाप्तं ~210~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy