SearchBrowseAboutContactDonate
Page Preview
Page 203
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [११३] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११३] गाथा पद्मसर इव पुष्पितं अतसीवन मिव कर्णिकारवन मिव चम्पकवनमिव तिलकवनमिव रमणीयं गगनतलं सुरवर-दीक्षामिषे भूत, किञ्च-निरन्तरं वाद्यमानभम्भाभेरीमृदङ्गबुन्दुभिशनाद्यनेकवाद्यध्वनिगगनतले भूतले च प्रससार, तन्ना-I का सू.११३ | देम च नगरवासिन्यस्त्यक्तखखकार्या नार्यः समागच्छन्यो विविधचेष्टामिर्जमान विस्मापयन्ति स्म, यतः-13 तिनिवि थीआं वल्लहां कलि कज्जल सिंदूर । ए पुण अतीहि वल्लहां दूध जमाइ तूर ॥१॥ चेष्ठाश्वेमाः-खगल्लयोः काचन कज्जलाडू-कं, कस्तूरिकाभिनयनाञ्जनं च । गले चलन्नूपुरमहिपीठे, अचेयकं चारु चकार वाला ॥१॥ कटीतटे कापि ववन्ध हार, काचित् कणत्किकिणिकां च कण्ठे । गोशीर्षपङ्कन ररज पादावलक्तपकेन वपुलि-16 लेप ॥२॥ अर्धनाता काचन पाला, विगलत्सलिला विश्लथवाला । तत्र प्रथममुपेता त्रासं, व्यधित न केषां ज्ञाता हासम्॥३॥ कापि परिच्युतविलयवसना, मूढा करघृतकेवलरसना । चित्रं तन्त्र गता न ललज्जे, 18सर्वजने जिनवीक्षणसजे ॥ ४॥ संत्यज्य काचित्तरूणी रुदन्तं, खपोतमोतुं च करे विभृत्य । निवेश्य कट्यां । त्वरया ब्रजन्ती, हासावकाशं न चकार केषाम् ? ॥५॥ अहो महो रूपमहो महौजा, सौभाग्यमेतत् कटरे शरीरे। गृहामि दुःखानि करस्य धातुयेच्छिल्पमीहग वदति समकाचित् ।। काचिन्महेला विकसत्कपोला, श्रीवीरव-1 क्विक्षणगाढलोला । वित्रस्य दूरं पतितानि तानि,नाज्ञासिषुःकाशनभूषणानि हस्ताम्बुजाभ्यां शुचिमीक्तिकौघैरवाकिरन् काश्चन चञ्चलाक्ष्यः । काश्चिजगुर्मञ्जुलमङ्गलानि, प्रमोदपूर्णा ननूतुश्च काश्चित् ॥ ८॥ इत्थं नाग १ त्रीण्यपि स्त्रीणां वल्लभानि कलिः कजलं सिन्दूरम् । एतानि पुनः अतीव वहभानि दुग्धं जामाता तूर्यम् ॥ १॥ दीप अनुक्रम [११६] I ~203~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy