SearchBrowseAboutContactDonate
Page Preview
Page 202
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [११३] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र" मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [११३] गाथा ||१..|| कल्प सुबो- (तेणं कालेणं) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे) श्रमणो भगवान दीक्षाभिषेव्या०५ महावीरः (जे से हेमंताणं) योऽसौ शीतकालस्य (पढमे मासे पढमे पक्खे) प्रथमो मासः प्रथमः पक्षः .११३ ॥९२॥ (मग्गसिरबहुले) मार्गशीर्षमासस्य कृष्णपक्षः (तस्सणं मग्गसिरबहुलस्स) तस्य मार्गशीर्षवहुलस्य (दसमीपक्षणं) दशमीदिवसे (पाईणगामिणीए छायाए)पूर्व दिग्गामिन्यां छायायां (पोरिसीए अभिनिविद्याए) पौरु-II व्या-पाश्चात्यपौरुष्यां अभिनिवृत्तायां-जातायां,कथम्भूताय?- (पमाणपत्ताए)प्रमाणप्राप्तायां नतु न्यूनाधिकायां (सुपएणं दिवसेणं) सुव्रतारूपे दिवसे (विजएणं मुहुत्तेणं) विजयाख्ये मुहूर्त (चंदप्पभाए सिपिआए) चन्द्रप्र भायां पूर्वोक्तायां शिविकायां कृतषष्ठतपाः विशुद्ध्यमानलेश्याकः पूर्वाभिमुखः सिंहासने निषीदति, शिविSकारूढस्य च प्रभोदक्षिणतः कुलमहत्तरिका हंसलक्षणं पटशाटकमादाय, वामपार्थे च प्रभोरम्बधात्री दीक्षोप करणमादाय,पृष्ठे चैंका चरतरुणी स्फारशृङ्गारा धवलच्छन्त्रहस्ता. ईशानकोणे चैका पूर्णकलशहस्ता, अग्निकोणे चैका मणिमयतालवृन्तहस्ता भद्रासने निषीदंति, ततः श्रीनन्दिनृपादिष्टाः पुरुषाः यावत् शिविकामुत्पाटयन्ति तावत् शक्रो दाक्षिणात्यां उपरितनी चाहां ईशानेन्द्र औत्तराहां उपरितनी वाहां चमरेन्द्रो दाक्षिणात्यां अधस्तनी बाहां बलीन्द्र औत्तराहां अधस्तनी बाहां शेषाश्च भवनपतिव्यन्तरज्योतिष्कवैमानिकेन्द्रांश्चञ्चलकुण्डला-1 याभरणकिरणरमणीयाः पञ्चवर्णपुष्पवृष्टिं कुर्वन्तो दुन्दुभीस्ताडयन्तो यथार्ह शिविका उत्पाटयन्ति, ततः शक्रेशानी तां वाहां त्यक्त्वा भगवतश्चामराणि वीजयतः, तदा च भगवति शिविकारूडे प्रस्थिते सति शरदि। दीप अनुक्रम [११६] cerseseesese २८ janelbannerg ~ 202~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy