SearchBrowseAboutContactDonate
Page Preview
Page 200
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [११२] गाथा ||..|| दीप अनुक्रम [११५] कल्प. सुबो व्या० ५ बलं वाहणं कोर्स कोट्ठागारं ) एवं सैन्यं वाहनं कोशं कोष्ठागारं (चिचा पुरं ) त्यक्त्वा नगरं ( चिचा अंतेरं) त्यक्त्वा अन्तःपुरं (चिचा जणवयं ) त्यक्त्वा जानपदं - देशवासिलोकं (चिया विपुलधणकणगरयणमणिमोत्तियसंग्खसिलप्पवालरत्तरयणमाइअं ) त्यक्त्वा विपुलधनकनकरत्नमणिमौक्तिकशङ्ख शिलाप्रवाल रक्तरत्नप्रमुख (संत॥ ९१ ॥ सारसावइजं ) सत्सारखापतेयं, एतत् सर्वं त्यक्त्वा, पुनः किं कृत्वा ? ( विच्छता) विच्छ - विशेषेण त्यक्त्वा, पुनः किं कृत्वा ? ( विगोवइत्ता) विगोप्य तदेव गुप्तं सद्दानातिशयात् प्रकटीकृत्येति भावः, अथवा विगोप्य कुत्सनीय॑मे॒तद॑स्थिरत्वादित्युक्त्वा, पुनः किं कृत्वा ? (दाणं दायारेहिं परिभाइत्ता) दीयते इति दानं - घनं तत् दायाय-दानार्थं आच्छन्ति-आगच्छन्तीति दायारा - याचकास्तेभ्यः परिभाज्य विभागदेवा, यद्वा परिभाव्य-आलोच्य इदं अमुकस्य देयं इदं अमुकस्यैवं विचार्येत्यर्थः पुनः किं कृत्वा ? (दाणं दाइयाणं परिभा इत्ता ) दानं धनं दायिका - गोत्रिकास्तेभ्यः परिभाज्य विभागशो दत्त्वेत्यर्थः ॥ ( ११२ ) ॥ अनेन सूत्रेण च वार्षिकदानं सूचितं तचैवं भगवान् दीक्षादिवसात् प्राग्वर्षेऽवशिष्यमाणे प्रातःकाले वार्षिकं दानं दातुं प्रवर्त्तते, सूर्योदयादारभ्य कल्पवर्त्तवेलापर्यन्तं अgarai एकi कोटिं सौवर्णिकानां प्रतिदिनं ददाति, वृणुत वरं वृणुत वरं इत्युद्घोषणापूर्वकं यो यन्मार्गयति तस्मै तदीयते तच सर्वं देवाः शक्रादेशेन पूरयन्ति, एवं च वर्षेण यद्धनं दत्तं तदुच्यते--तिन्नेव य कोडिसया अट्ठासीई य हुंति कोडीओ । असीई च सयसहस् १ त्रीण्येव च कोटिशतानि अष्टाशीतिच भवन्ति कोटयः । अशीतिश्च शतसहस्राणि एतत् संवत्सरे दत्तं ॥ १ ॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [५] मूलं [११२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: Jan Education in and For Pile & Fersonal Use Only ~200~ संवत्सरदा नं सु. ११२ १५ २० २५ ॥ ९१ ॥ २७ anelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy