SearchBrowseAboutContactDonate
Page Preview
Page 199
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [१११] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक लोकान्ति [१११] गाथा ||१..|| (जय जय नंदा) जयं लभख २, सम्भ्रमे द्विचनं, नन्दति-समृद्धो भवतीति नन्दस्तस्य सम्बोधन हे नन्द , दीर्घस्वं प्राकृतत्वात् , एवं (जय जय भद्दा) जय जय भद्र!-कल्याणवन् ! (भई ते) ते-तव भद्रं भवतु (जय कोक्ति जय खत्तियवरवसहा) जय जय क्षत्रियवरवृषभ! (बुज्झाहि भगवं लोगनाह) बुद्ध्यख भगवन् ! लोकनाथ ! १११ (सयलजगज्जीवाहिय) सकलजगज्जीवहितं (पवत्तेहि धम्मतित्थं) प्रवर्तय धर्मतीर्थ, यत इदं (हियसुहनिस्से यसकरं ) हितं-हितकारकं सुख-शर्म निःश्रेयसं-मोक्षस्तत्करं (सवलोए सब्यजीवाणं) सर्वलोके सर्वजीवानां ISI(भविस्सहत्तिकट्ठ जयजयसई पउंति) भविष्यतीतिकृत्वा-इत्युक्त्वा जयजयशब्दं प्रयुञ्जन्ति ॥ (१११)। - (पुस्विपि णं) इदं पदं 'गिहस्थधम्माओ' इत्यस्मादंग्रे योज्यं, (समणस्स भगवओ महावीरस्स) श्रमणस्य । भगवतो महावीरस्य (माणुस्सगाओ गिहत्थधम्माओ) मनुष्ययोग्यात् एवंविधात् गृहस्थधर्मात्-गृहव्यवहारात विवाहादेः पूर्वमपि (अणुत्तरे आभोइए) अनुपम आभोगः-प्रयोजनं यस्य तत् आभोगिकं (अप्पडिवाहें नाण-IIRI हादसणे हुस्था) अप्रतिपाति-आकेवलोत्पत्तेः स्थिरं एवंविधं ज्ञानदर्शनं-अवधिज्ञान अवधिदर्शनं च अभूत् (तएणं समणे भगवं महावीरे) ततः श्रमणो भगवान महावीरः (तेणं अणुत्तरेणं आभोइएणं)तेन अनुत्तरेण आभोगिकेन (नाणदंसणेणं) ज्ञानदर्शनेन (अप्पणो निक्खमणकालं) आत्मनो दीक्षाकालं (आभोएइ) आभो गयति-विलोकयति (आभोइसा) आभोग्य च (चिचा हिरपणं) त्यक्त्वा हिरण्यं-रूप्यं (चिचा सुवणं) कल्प.सु. १६ त्यत्तवा सुवर्ण (चिचा धणं) त्यक्त्वा धनें (चिचा रज्ज) त्यत्तवा राज्यं (चिचा रडं) त्यक्त्वा राष्ट्र-देशं ( एवं दीप अनुक्रम [११४] १४ ...दीक्षा-कल्याणक अवसरे सांवत्सरिक-दान एवं अभिषेकस्य वर्णन ~199~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy