SearchBrowseAboutContactDonate
Page Preview
Page 182
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [१००] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१०० गाथा ||१..|| कल्प सबोलावं ) आसक्तो-भूमिलमा, उत्सत्तश्च-उपरिलनो, विपुलो-विस्तीणों वर्तुलः प्रलम्बितो माल्यदामकरलाप: " मानवृधाव्या०५ पुष्पमालासमूहो यस्मिन् तत्तथा, पुनः किंवि०१ (पंचवण्णसरससुरहिमुकपुष्फपुंजोवयारकलिय) पञ्चवर्णाः दिस.१०० सरसाः सुरभयो ये मुक्ताः पुष्पपुआस्तैर्य उपचारो-भूमेः पूजा तया कलितं, पुनः किंवि० १ (कालागुरुपवर॥८२॥ कुंदुरुकतुरुकडझतधूवमघमतगंधुद्धआभिरामं ) दह्यमानाः ये कृष्णागप्रवरकुन्दुरुकतुरुष्कधूपाः तेषां मघ-IST मघायमानो यो गन्धः तेन 'उद्ययाभिरामन्ति-अत्यन्तमनोहरं, पुनः किंवि० १ (सुगंधवरगंधियं) सुगन्ध-13 वरा:-चूर्णानि तेषां गन्धो यत्र तत्तथा तं, पुनः किंवि०? (गंधवहिभूयं ) गन्धवृत्तिभूतं-गन्धद्रव्यगुटिकास-11 मानं, पुनः किवि०? (नडनगजल्लमल्लमुट्टियसि) नटा-नाटयितारः,नर्सका:-स्वयं नृत्यकार:जल्ला-वरत्राखेलकाः मल्ला:-प्रतीताः मौष्टिका-ये मुष्टिभिः प्रहरन्ति ते मल्लजातीयाः (वेलंवगत्ति) बिडम्बका-विदूषका जनानां हास्यकारिणः,ये समुखविकारमुत्प्लुत्यरनृत्यन्ति ते वा (पवगत्ति) प्लबका-ये उत्प्लवनेन गादिकमलवयन्ति नयादिकं वा सरन्ति (कहगसि) सरसकथावकारः (पाढगत्ति) सूक्तादीनां पाठकाः (लासगति) २५ लासका ये रासकान ददति (आरक्खगसि) आरक्षका:-तलबराः (लंखसि) लडा-वंशानखेलकाः (मंखसि मङ्खा:-चित्रफलकहस्ता भिक्षुका 'गौरीपुत्रा' इति प्रसिद्धाः (तूणइल्लत्ति) तूणाभिधानवादिश्रवादकाः भिक्षुषि- ८२॥ शेषाः (तुंवधीणियत्ति)तुम्बवीणिका-वीणावादकाः तथा (अणेगतालायराणुचरियं) अनेके ये तालाचरा:तालादानेन प्रेक्षाकारिणस्तालान कुट्टयन्तो था ये कयां कथयन्ति तैः अनुचरितं-संयुक्तं, एवंविघं क्षत्रियकुण्ड-18 २८ दीप अनुक्रम [१०१] ~182~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy