SearchBrowseAboutContactDonate
Page Preview
Page 181
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ....... व्याख्यान [५] .......... मूलं [१००] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [१०० गाथा ||१..|| Jeaone9000000000000 कचवरापनयनेन, उपलिसं छगणादिना ततः कर्मधारयः, पुन: किंवि०? (सिंघाडगतिअचउक्कचच्चरचउम्मुह-18 | मानवृछामहापहपहेसु) शृङ्गाटक-त्रिकोणं स्थानं, त्रिक-मार्गत्रयसंगमः चतुष्कं-मार्गचतुष्टयसनमः, चत्वरं-अनेकमा-दिसू.१०० गसङ्गमः चतुर्मुख-देवकुलादि, महापन्धा-राजमार्गः पन्थान:-सामान्यमार्गाः एतेषु स्थानेषु (सित्तत्ति) सिक्तानि जलेन अत एव (सुइत्ति) शुचीनि-पवित्राणि (संमत्ति) संमृष्टानि-कचवरापनयनेन समीकृतानि (रत्वंतरावणवीहियं) रथ्यान्तराणि-मार्गमध्यानि तथा आपणवीथयश्च-हट्टमार्गा यस्मिन् तत्तथा पुनः किंवि०? (मंचाइमंचकलिअं) मञ्चा-महोत्सवविलोककजनानां उपवेशननिमित्तं मालकाः,अतिमञ्चका:-तेषां 8 अपि उपरि कृता मालकास्तैः कलितं, पुनः किंवि०१ (नाणाविहरागभूसिअझयपहागमंडिअं) नानाविधै|| रागैर्विभूषिता ये ध्वजा:-सिंहादिरूपोपलक्षिता बृहत्पटाः, पताकाश्च-लव्यस्ताभिमेण्डित-विभूषितं, पुनः | किंवि० ? (लाउल्लोइअमहियं) छगणादिना भूमौ लेपन सेटिकादिना भित्यादौ धवलीकरणं,ताभ्यां महितं |इव-पूजितं इव, पुन: किंवि०? (गोसीससरसरत्तचंदणदद्दरदिन्नपंचंगुलितलं) गोशीर्ष-चंदनविशेषः तथा सरसं यत् रक्तचन्दनं तथा दर्दरनामपर्वतजातं चन्दनं तैः दत्ताः पश्चाङ्गुलितला-हस्तकाः कुड्यादिषु यत्र तत्तथा, पुनः किंवि०१ (उबचियचंदणकलसं) उपनिहिता गृहान्तचतुष्केपु चन्दनकलशाः यत्र तत्तथा ॥ (चंदणघडसुकयतोरणपडिदुवारदेसभाग) चन्दनघदैः सुकृतानि-रमणीयानि तोरणानि च प्रतिद्वारदेशभाग-द्वारस्य द्वारस्य देशभागे यस्मिन् तत्तथा, पुनः किंवि० ? (आसत्तोसत्तविपुलवश्वग्धारियमल्लदामक दीप अनुक्रम [१०१] e REnicate OMedianetbraryan ~181~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy