SearchBrowseAboutContactDonate
Page Preview
Page 170
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [९६] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: श्रीवीरस्थ प्रत सूत्रांक [९६] गाथा ॥१..|| व्या." जन्म स. कल्प.सुबो-1 | रति-कुद्धिमतले विचरति, अनेन प्रकारेण (सुहंसुहेणं तं गन्भं परिवहइ ) सुखसुखेन तं गर्भ परिवहतीति भावः ॥॥ (९५)॥ SH (तेणं कालेणं ) तस्मिन् काले (तेणं समएणं) तस्मिन् समये (समणे भगवं महावीरे ) श्रमणो भग-15 ॥७॥ वान् महावीर (जे से गिम्हाणं पढमे मासे) योऽसौ उष्णकालस्य प्रथमो मासः (दुचे पक्खे) द्वितीयः पक्षः (चित्तसुद्धे ) चैत्रमासस्य शुक्लपक्षः (तस्स णं चित्तसुद्धस्स) तस्य चैत्रशुद्धस्य (तेरसीदिवसेणं) त्रयोदशीदिबसे (नवण्हं मासाणं बहुपडिपुन्नाणं) नवसु मासेषु बहुप्रतिपूर्णेषु (अट्ठमाणं राइंदिआणं विहकंतार्ण) अर्धाष्टमरात्रिंदिवाधिकेषु, सार्धसप्तदिनाधिकेषु नवसु मासेषु व्यतिक्रान्तेषु इति भावः, तदुक्तं-"दुण्हं वरमहिलाणं गम्भे वसिऊण गन्भसुकुमालो । नवमासे पडिपुषणे सत्त य दिवसे समइरेगे ॥१॥" 18 इदं च गर्भस्थितिमानं न सर्वेषां तुल्यं, तथा चोक्तं-"दु१ चउत्थ २ नवम ३ बारस ४ तेरस ५ पन्नरस ६,सेस १८ गभठिई। मासा अड, नव तदुवरि उसहाउ कमेणिमे दिवसा ॥१॥चउ १ पणवीसं २ छद्दिण ३ अडवीसं ४ छच्च ५ छचि ६ गुणवीसं ७। सग ८ वीसं ९छ १० च्छय ११ वीसि १२ गवीसं १३ छ १४ छबीसं १५ ॥ २॥छ १६ प्पण १७ अड १८ सत्त १९ ट्ठय २० अड २१ द्वय २२ छ २३ सत्त २४ होन्ति गम्भदिण-" त्ति ॥ सप्ततिशतस्थानके श्रीसोमतिलकसूरिकृते ॥ १ द्वयोरमहिलयोर्ग उधित्वा गर्भसुकुमालः । नव मासान प्रतिपूर्णान् सप्त च दिवसान समतिरेकाम् ॥ १॥ दीप अनुक्रम [९६) ॥७६ ।। nem ... भगवन्त महावीरस्य जन्म एवं २४ तीर्थकराणां गर्भ-स्थिते: निर्देश: ~170~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy