SearchBrowseAboutContactDonate
Page Preview
Page 169
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [४] .......... मूलं [९५] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [९५] गाथा ||१..|| Reseseree भूमीए) मनोऽनुकूलया-मनाप्रमोददायिन्या एवंविधया विहारभूम्या-चक्रमणासनादिभूम्या कृत्वा, अथ गर्भपोषणम् सा त्रिशला किंविशिष्टा सती तं गर्भ परिवहति ? (पसत्थदोहला) प्रशस्ता दोहदा-गर्भप्रभावोद्भूता मनो-|| रथा यस्याः सा तथा, ते चैवं-जानात्यमारिपटहं पटु घोषयामि, दानं ददामि सुगुरून परिपूजयामि ।। तीर्थेश्वरार्चनमहं रचयामि सङ्घ, वात्सल्यमुत्सवभृतं बहुधा करोमि ॥१॥ सिंहासने समुपविश्य वरात18 पत्रा, संवीज्यमानकरणा सितचामराभ्यां । आज्ञेश्वरस्वमुदिताऽनुभवामि सम्यग, भूपालमौलिमणिलालित पादपीठा॥२॥ आरुह्य कुञ्जरशिरः प्रचलत्पताका, वादिननादपरिपूरितदिग्विभागा। लोकैः स्तुता जयजयेतिरवैः प्रमोदादुन्यानकेलिमनघां कलयामि जाने ॥ ३ ॥ इत्यादि, पुनः सा किंचि०१ (संपुनदोहला) सम्पू दोहदा, सिद्धार्थराजेन सर्वमनोरथपूरणात् , अत एव (सम्माणियदोहला) सन्मानितदोहदा, पूर्णीकृत्य |8| | तेषां निवर्तितत्वात् , तत एव (अविमाणिअदोहला) अविमानितदोहदा, कस्यापि दोहदस्य अवगणना-181 |भावात्, पुनः किंवि० ? (बुच्छिन्नदोहला) ब्युच्छिन्नदोहदा पूर्णवाञ्छितत्वात् , अत एव ( ववणीयदोहला) व्यपनीतदोहदा, सर्वथा असहोहदा (सुहंसुहेणं ) सुखसुखेन-गर्भानावाधया ( आसइ) आश्रयति-आश्रयणीयं स्तम्भादिकं अवलम्बते (सयह) शेते-निद्रां करोति (चिट्ठह) तिष्ठति-ऊर्ध्व तिष्ठति (निसीयह) निषीदति-आसने उपविशति (तुअइ ) त्वगवर्त्तयति-निद्रां विना शय्यायां शेते इत्यर्थः (विहरइ ) विह दीप अनुक्रम [९४] o medianethravan ~169~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy