SearchBrowseAboutContactDonate
Page Preview
Page 160
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [30] गाथा ||..|| दीप अनुक्रम [८] कल्प. सुषो व्या० ४ ॥ ७१ ॥ Jan Education Inte दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [४] .......... मूलं [ ९०] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: सत्कारेण च अतीव अतीव अभिवर्धामहे ( जया णं अम्हं एस दारए भविस्सर ) तस्मात् यदा अस्माकं एष दारकः जातो भविष्यति ( तया णं अम्हे एस्स) तदा वयं एतस्य दारकस्य ( एयाणुरूवं ) एतदनुरूपंधनादिवृद्धेरनुरूपं अत एव (गुण्णं गुणनिष्पन्नं नामधिजं करिस्सामो ) गुणेभ्य आगतं तत एव गुणनिष्पन्नं नामधेयं करिष्यामः, किं तदित्याह - ( वद्धमाणति ) वर्धमान इति ॥ ( ९० ) ॥ (तए णं समणे भगवं महावीरे ) ततः श्रमणो भगवान् महावीरः ( माउअणुकंपणट्टाए) मधि परिस्प न्दमाने मातुः कष्टं मा भूदिति मातुः अनुकम्पनार्थं मातुर्भवत्यर्थं अन्येनापि मातुर्भक्तिरेवं कर्त्तव्या इति दर्शनार्थं च ( निचले ) निश्चलः (निप्फंदे ) निष्पन्द्रः किंचिदपि चलनाभावात् अत एव (निरेयणे ) निरेजनो - निष्कम्पः (अल्लीणत्ति ) आ ईषल्लीन: अङ्गगोपनात् (पल्लीणत्ति) प्रकर्षेण लीनः उपाङ्गगोपनात् अत एव ( गुत्ते बावि होत्था ) गुप्तः, ततः पदत्रयस्य कर्मधारयः, 'वावित्ति' विशेषणसमुचये अभवत् अत्र कविः - एकान्ते किमु मोहराजविजये मन्त्रं प्रकुर्वन्निव, ध्यानं किञ्चिदंगोचरं विरचयत्येकः परब्रह्मणे । किं कल्याणरसं प्रसाधयति वा देवो विलुप्यात्मकं रूपं कामविनिग्रहाय जननीकुक्षावसौ वः श्रिये ॥ १ ॥ (९१) ॥ (तए णं से तिसलाए खत्तियाणीए ) ततो भगवतो निश्वलावस्थानानन्तरं तस्यास्त्रिशलाक्षत्रियाण्याः ( अयमेयारूवे जाव संकप्पे समुप्पज्जित्था ) अयं एतद्रूपः यावत् अध्यवसायः समुत्पन्नः कोऽसौ ? इत्याह(हडे मे से गभे) हृतः मे मदीयः स गर्भः किं केनचिद्देवादिना हृतः ? ( मदे मे से गन्भे ) अथवा स मे For Pride & Personal Use O ~160~ गर्भनिश्चलता सु. ९१ २० २५ || 199 11 २८
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy