SearchBrowseAboutContactDonate
Page Preview
Page 159
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........... व्याख्यान [४] .......... मूलं [८९] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [८९] गाथा ||१..|| कोशेन-भाण्डागारेण (कोहागारेणं) कोष्ठागारेण-धान्यगृहेण (पुरेणं) नगरेण (अंतेउरेणं) अन्तःपुरेण- नामसंकप्रतीतेन (जणवएणं) जानपदेन-देशवासिलोकेन (जसवाएणं वड्डित्था) यशोवादेन-साधुवादेन च अव |ल्पोनवः र्धत (विपुलधणकणगरयणमणिमोत्तियसंखसिलप्पवालरत्तरयणमाइएणं) विपुलं-विस्तीर्ण धनं-गवादिक कनकं घटितांघटितप्रकाराभ्यां द्विविध रत्नानि-कर्केतनादीनि मणयः-चन्द्रकान्तायाः,मौक्तिकानि-प्रतीतानि | शङ्खा-दक्षिणावर्ताः शिला-राजपट्टादिकाः, प्रवालानि-विद्रुमाणि रक्तरत्नानि-पद्मरागादीनि,आदिशब्दादस्त्रकम्बलादिपरिग्रहस्तेन, तथा ( संतसारसावइज्जेणं) सत्-विद्यमानं न विन्द्रजालादिवत्खरूपतोऽविद्यमान, एवंविधं यत् सारस्वापतेयं-प्रधानद्रव्यं तेन, तथा (पीहसकारसमुद्रएक) प्रीतिः-मानसी तुष्टिः सत्कारो-18 वखादिभिः स्वजनकृता भक्तिस्तत्समुदयेन च तद् ज्ञातकुलं (अईव अईव अभिवढिस्था) अतीव अतीव 8 8 अभ्यवद्धत, (तए णं समणस्स भगवओ महावीरस्स)ततः श्रमणस्य भगवतो महावीरस्य (अम्मापिऊणं) मातापित्रोः (अयमेयारूवे अम्भत्थिए जाव संकप्पे समुप्पजित्था) अयं एतद्रूप: आत्मविषयः यावत्। संकल्पः समुदपद्यत ॥(८१)॥ कोऽसौ ? इत्याह-(जप्पभिई च णं) यतः प्रभृति (अम्हं एस दारए कुच्छिसि। गम्भत्ताए धर्फते) अस्माकं एष दारकः कुक्षौ गर्भतया उत्पन्नः (तप्पभिई च णं) ततः प्रभृति ( अम्हे हिर- पणेणं बड्डामो) वयं हिरण्येन वर्धामहे (सुवण्णेणं वड्डामो) सुवर्णेन वर्धामहे (धणेणं धन्नेणं जाव संतसार-18॥ सावइजेणं ) धनेन धान्येन यावत् विद्यमानसारस्वापतेयेन (पीइसक्कारेणं अईव अईब अभिवडामो) प्रीतिः | १४ दीप अनुक्रम ८७] JABEnicatoni o ns ~159~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy