SearchBrowseAboutContactDonate
Page Preview
Page 150
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [७३] गाथा ||..|| दीप अनुक्रम [७३] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [४] .......... मूलं [७३] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: कल्प. सुत्रो - मातरो वा (अरहंतंसि वा ) अर्हति वा (चकहरंसि वा ) चक्रधरे वा ( गर्भ वक्कममार्णसि ) गर्भ व्युत्क्राव्या० ४ मति - प्रविशति सति (एएसिं तीसाए महासुमिणाणं ) एतेषां त्रिंशतः महास्वशानां मध्ये ( इमे चउदस महासुमिणे ) इमान चतुर्दश महास्वमान् (पासिता णं पडिबुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते - जाग्रति ॥ (७३) (तंजहा) तद्यथा - ( गयवसहगाहा ) 'गयवसह ' इति गाथा वाच्या ॥ ( ७४ ॥ ॥ ६६ ॥ ( वासुदेव मायरो वा ) वासुदेवमातरो वा ( वासुदेवंसि ) वासुदेवे (गर्भ वक्कममाणंसि ) गर्भ व्युत्क्रा मति सति (एएसिं चउद्दण्डं महासुमिणाणं) एतेषां चतुर्दशानां महास्वमानां मध्ये ( अण्णयरे सत्त (सुमिणे ) अन्यतरान् सप्त स्वप्मान (पासित्ता णं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ ( ७५ ) ॥ (बलदेवमायरो वा) बलदेवमातरो वा (बलदेवंसि) बलदेवे (गन्भं वक्कममाणंसि) गर्भ व्युत्क्रामति सनि (एएसिं चउदसण्हं महासुमिणाणं ) एतेषां चतुर्दशानां महास्वनानां मध्ये (अण्णयरे चत्तारि महासुमिणे ) अन्यतरान् चतुरः महास्वमान् (पासित्ताणं पडिवुज्झंति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ (७३) ॥ ( मंडलियमायरो वा ) माण्डलिको देशाधिपतिः तस्य मातरो वा (मण्डलियंसि) माण्डलिके (गर्भ वक्कममाणंसि) गर्भ व्युत्क्रामति (एएसिं चउदसण्डं महासुमिणाणं) एतेषां चतुर्दशानां महास्वमानां मध्ये ( अण्णय रं ( एवं महासुमिणं ) अन्यतरं एक महास्वमं ( पासिताणं पडिवुज्झति ) दृष्ट्वा प्रतिबुध्यन्ते ॥ (७७) । (इमे यणं देवाप्पिया ) इमे च हे देवानुप्रिय ( तिसलाए खत्तियाणीए ) त्रिशलया क्षत्रियाण्या Jan Education For File & Fero Use O ~ 150~ स्वप्नफलानि सू. ७३ ७४-७५ ७६-७७ १५ २० २५ ॥ ६६ ॥ २८ www.janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy