SearchBrowseAboutContactDonate
Page Preview
Page 149
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [७२] गाथा ||..|| दीप अनुक्रम [७२] Jan Education 20200 दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [४] .......... मूलं [७२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: बन्धी । पठने कलह, नृणामेतत् प्राज्ञेन विज्ञेयम् ॥ २७ ॥ कृष्णं कृत्स्नमशतं मुक्तत्वा गोवाजिराजगजदेवान् । सकलं शुक्लं च शुभं त्यक्त्वा कर्पासलवणादीन् ॥ २८ ॥ दृष्टाः स्वमा ये स्वं प्रति तेऽत्र शुभाशुभा नृणां स्वस्य । ये प्रत्यपरं तस्य ज्ञेयास्ते स्वस्य नो किञ्चित् ॥ २९ ॥ दुःखमे देवगुरून् पूजयति करोति शक्तितश्च तपः । सततं धर्मरतानां दुःस्वप्रो भवति सुस्वप्रः ॥ ३० ॥ तथा सिद्धान्तेऽपि "इत्थी वा पुरिसो वा सुविणन्ते एवं महन्तं खीरकुम्भं वा दहिकुंभ वा घयकुम्भं वा महुकुम्भं वा पासमाणे पासइ उप्पाडेमाणे उप्पाडे उप्पाडिअमिति अप्पाणं मन्नइ तक्खणामेव वुज्झइ तेणेव भवग्गहणेणं सिज्झइ जाव अन्तं करेह । इत्थी वा पुरिसो वा सुमिणन्ते एवं महन्तं हिरण्णरासिं वा रयणरासिं वा सुवणरासिं वा दयररासिं वा पासमाणे पासह दुरूहमाणे दुरूहइ दुरूढमिति अप्पाणं मन्नइ तक्खणामेव वुझह तेणेव भवग्गणेणं जाव अन्तं करेइ, एवमेव अपरासिं तउअरासि तम्बरासिं सीसगरासिंति सूत्राणि वाच्यानि, नवरं दुचेणं सिज्झइ ( भ० ५८१ ) इति वाच्यम् ॥ ( ७२ ) ॥ ( एवं खलु देवाणुप्पिया) एवं निश्चयेन हे देवानुप्रिय ! हे सिद्धार्थराजन् ! ( अम्हं सुमिणसत्थे ) अस्माकं स्वमशास्त्रे (यायालीसं सुमिणा ) द्विचत्वारिंशत् स्वप्राः - सामान्यफलाः (तीसं महासुमिणा ) त्रिंशत् महास्वमा:- उत्तम फलदायकाः ( बावन्तारं सङ्घसुमिणा दिट्ठा ) द्वासप्ततिः सर्वे स्वप्नाः कथिताः ( तत्थ णं देवागुप्पिया ) तत्र च हे देवानुप्रिय ! (अरहंतमायरो वा ) अर्हन्मातरो वा (चक्कवहिमायरो वा ) चक्रवर्त्ति For Private & Farson Use O ~149~ स्वमविचारः ५. १४ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy