SearchBrowseAboutContactDonate
Page Preview
Page 146
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र बुडब प्रत सूत्रांक [७०] गाथा ||..|| दीप अनुक्रम [ ७०] कल्प. सुबो व्या० ४ ॥ ६४ ॥ दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [४] .......... मूलं [ ७०] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: क्षत्रियाणी ( तंसि तारिसगंसि) तस्मिन् तादृशे शयनीये (जाब सुत्तजागरा ओहीरमाणी) यावत् सुप्तजागरा अल्पनिद्रां कुर्वती (इमे एयारूवे ) इमान् एतद्रूपान् (उराले चउदस महासुमिणे ) प्रशस्तान् चतुर्द्दश महास्वप्नान् (पासित्ता णं पडिबुद्धा ) दृष्ट्वा जागरिता ॥ ( ७० ) ॥ (तंजहा ) तद्यथा ( गयवसहगाहा ) 'गयवसह ' इति गाथा चात्र वाच्या (तं एएसिं) तस्मात् एतेषां ( चउदसण्हं महासुमिणाणं ) चतुर्द्दशानां महास्वमानां ( देवाणुपिया) हे देवानुप्रियाः ! ( उरालाणं ) प्रशस्तानां (के मन्ने ) कः विचार्यामि ( कल्लाणे ) कल्याणकारी ( फलवित्तिविसेसे भविस्सह ) फलवृत्तिविशेषः भविष्यति १ ॥ ( ७१ ) ॥ (तए णं ते सुमिणलक्खणपाढगा ) ततः ते लक्षणपाठकाः (सिद्धत्थस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य ( अंतिए एयम सुच्चा ) पार्श्वे एनं अर्थं श्रुत्वा (निसम्म ) निशम्य च (हहँतुट्ठ जाव हिअया) हृष्टाः तुष्टाः पावत् हर्षपूर्णहृदयाः (ते सुमिणे सम्म ओगिण्हंति ) तान् खमान् सम्पग हृदि घरन्ति (ओ गिण्हिता) हृदि धृत्वा (ईहं अणुपविसंति ) अर्थविचारणां अनुप्रविशन्ति (अणुपविसित्ता ) अनुप्रविश्य च ( अन्नमन्त्रेणं सद्धिं संचालिति ) अन्योऽन्येन - परस्परेण सह सञ्चालपन्ति संवादयन्ति पर्यालोचयन्तीत्यर्थः ( संचालित्ता) सञ्चाल्य च (तेसिं सुमिणाणं) तेषां खमानां (लडट्ठा) लब्धोऽर्थो यैस्ते लब्धार्था:-खवज्याऽवगतार्थाः (गहिया) परस्परतो गृहीतार्थाः (पुच्छियट्ठा) संशये सति परस्परं पृष्टार्थाः, तत एव (वि Education le ... स्वप्न फ़ल पाठकैः कथित स्वप्न फल-वर्णनं For Pride & Personal Use On ~146~ स्वमानां कथनं फलप्रश्नो वि चारः सू. ७०-७१-७२ १५ २० ॥ ६४ ॥ २५ janelbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy