SearchBrowseAboutContactDonate
Page Preview
Page 145
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [ ६८ ] गाथा ||..|| दीप अनुक्रम [७०] दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [४] .......... मूलं [ ६८ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: ॥ अथ चतुर्थ व्याख्यानं प्रारभ्यते ॥ (तए णं ते सुविणलक्खणपाढगा) ततस्ते स्वलक्षणपाठकाः (सिद्धत्थेणं रत्ना वंदिअत्ति ) सिद्धार्थेन राज्ञा वन्दिताः गुणस्तुतिकरणेन ( पूइ अत्ति ) पूजिताः पुष्पादिभिः (सक्कारिअत्ति) सत्कारिताः फलवस्त्रादिदानेन ( सम्माणिआ समाणा ) सन्मानिताः अभ्युत्थानादिभिः, एवंविधाः सन्तः ( पत्तेयं पत्तेयं पुछनत्थेसु भद्दासणेसु निसीअंति ) प्रत्येकं प्रत्येकं पूर्वन्यस्तेषु भद्रासनेषु निषीदन्ति ॥ ( ६८ ) । (तर णं सिद्धस्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः ( तिसलं खत्तिआणि) त्रिशलां क्षत्रियाणीं ( जबणिअंतरियं ठावेइ ) यवनिकान्तरितां स्थापयति (ठाविता ) स्थापयित्वा (पुप्फफल पडिपुन्नहत्थे ) पुष्पै:प्रतीतैः फलैः- नालिकेरादिभिः प्रतिपूर्णो हस्तौ यस्य स तथा, यतः- रिक्तपाणिर्न पश्येच, राजानं दैवतं गुरुम् । निमित्तज्ञं विशेषेण, फलेन फलमादिशेत् ॥ १ ॥ ततः पुष्पफलप्रतिपूर्णहस्तः सन् ( परेणं विणएणं ) उत्कृष्टेन विनयेन ( ते सुविणलक्खणपाढए) तान् खमलक्षणपाठकान् ( एवं वयासी) एवमवादीत् ॥ (६९) ॥ किमित्याह ( एवं खलु देवाणुपिया ! ) एवं निश्चयेन भो देवानुमियाः । ( अज्ज तिसला खत्तिआणी ) अद्य त्रिशला Jan Education Intemations For Pile & Personal Use On चतुर्थं व्याख्यानं आरभ्यते ~145~ स्वप्नपाठकानामुपवेशनं स त्कारः सू. ६८-६९ ५ १० www.janbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy