SearchBrowseAboutContactDonate
Page Preview
Page 137
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [६२] गाथा ||..|| दीप अनुक्रम [ ६४ ] Jan Education! दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र”- (मूलं + वृत्तिः) ........... व्याख्यान [ ३ ] ............ मूलं [६२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: श्वेतवरचामरैरुद्यमानैश्च शोभित इति शेषः पुनः किंवि० १ ( मंगलजयसद्दकयालोए) मङ्गलभूतो जयशब्दः कृत आलोके-दर्शने यस्य स तथा यस्य दर्शने लोकैर्जयजयशब्दः क्रियमाणोऽस्तीति ज्ञेयं, पुनः किंवि० १ ( अणेगगणनायगन्ति ) अनेके ये गणनायकाः खखसमुदायस्वामिनः (दंडनायगत्ति) दण्डनायकाः तन्त्रपालाः खराष्ट्रचिन्ताकर्त्तारः इत्यर्थः (रायत्ति) राजानो - माण्डलिकाः (ईसरन्ति) ईश्वराः -युवराजाः 'पाटबीकुंबर' इति लोके, अत्र किरणावलीकारेण दीपिकाकारेण च ईश्वरा युवराजान इति प्रयोगो लिखितः, स तु चिन्त्यः, अट्समासान्तागमनेन युवराजा इति प्रयोगभवनात् (तलवरत्ति) तलबरा:- तुष्ट भूपालप्रद सपबन्धविभूषिता राजस्थानीयाः (माडंवियन्ति) माडम्बिका:- मडम्बखामिनः (कोडुंबियत्ति) कौटुम्बिका :- कतिपथकुटुम्पस्वामिनः (मंतित्ति) मन्त्रिणो - राज्याधिष्ठायकाः सचिवाः (महामंतिति) महामन्त्रिणः त एव विशेषाधिकारवन्तः (गणगत्ति) गणका :- ज्योतिषिकाः (दोवारियत्ति) दौवारिका:-प्रतिहारा : (अमचत्ति) अमात्या:सहजन्मानो मन्त्रिणः (चेडत्ति) चेटा-दासाः (पीढमदन्ति) पीठमईका :- पीठं आसनं मर्दयन्तीति पीठमर्दकाःआसन्नसेवकाः वयस्या इत्यर्थः (नगरत्ति) नागरा-नगरवासिनो लोकाः (निगमन्ति) निगमा - वणिजः (सिट्टित्ति) श्रेष्ठिनो -- नगरमुख्यव्यवहारिणः (सेणावइति) सेनापतयः चतुरङ्ग सेनाधिकारिणः (सत्थवाहत्ति) सार्थवाहा :सार्थनायकाः (अन्ति ) दृताः - अन्येषां गत्वा राजादेशनिवेदकाः (संधिवालत्ति) सन्धिपालाः- सन्धिरक्षकाः (सद्धिं संपरिवुडे ) एतैः सर्वैः सार्धं संपरिवृतः, ईदृशो नरपतिर्मज्जनगृहात् प्रतिनिष्क्रामतीति योगः, अथ For Filde & Fersonal Use Only ~ 137~ ५ १० १४ Mjanetbalyog
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy