SearchBrowseAboutContactDonate
Page Preview
Page 136
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [६२] गाथा ||..|| दीप अनुक्रम [ ६४ ] कल्प. सवो व्या० ३ मुकुटेन दीसं शिरो यस्य स तथा पुनः किंवि० ? ( हारुच्छ्य सुकयरइयवच्छे ) हारेण अवस्तृतं - आच्छादितं अत एव सुष्ठु कृतरतिकं द्रष्टृणां प्रमोददायि एवंविधं वक्षो-हृदयं यस्य स तथा पुनः किंवि० ? ( मुद्दियापिंगलंगुलिए) मुद्रिकाभिः 'पिङ्गलाः- पीतवर्णा अङ्गुलयो, यस्य स तथा पुनः किंवि० १ ( पालंबलंबमाणसु॥ ५९ ॥ ६ कपडउत्तरिज्जे) प्रलम्बेन - दीर्घेण अत एव प्रलम्बमानेन ईदृशेन पदेन सुष्ठु कृतः उत्तरासङ्गो येन स तथा, पुनः किंवि० १ ( नाणामणिकणगरयणविमलत्ति ) नानाप्रकारैर्मणिकनकरत्नैर्विमलानि-दीसिमन्ति अत एव (महरिहत्ति) महार्हाणि ( निउणोवचियत्ति) निपुणेन शिल्पिना उपचितानि - परिकर्मितानि (मिसिमिसिंतत्ति) ||देदीप्यमानानि एवंविधानि (विरयत्ति ) विरचितानि (सुसिलिट्ठत्ति) सुश्लिष्टानि सुयोजितसन्धीनि अत एव (विसिवृत्ति) विशिष्टानि - अन्येभ्योऽतिरमणीयानि (लट्टत्ति) लष्टानि - मनोहराणि एवंविधानि (आविद्धवीरवलए ) आविद्धानि-परिहितानि वीरवलयानि - वीरत्वगर्वसूचकानि वलयानि येन स तथा यः कश्चिद्वीरंमन्यः स मां विजित्य इमानि मोचयतु इतिबुद्ध्या घृतवीरवलय इत्यर्थः, उपसंहरति - ( किंबहुना ) बहुना वर्णकवाक्येन किं ? ( कप्परुक्खए विव अलंकियविभूसिए) कल्पवृक्ष इव अलङ्कृतविभूषितः, तत्र कल्पवृक्षः | अलङ्कृतः पत्रादिभिः विभूषितश्च पुष्पादिभिः राजा तु अलङ्कृतो मुकुटादिभिः, विभूषितो वस्त्रादिभिः, ईदृशो ( नरिंदे ) नरेन्द्रः ( सकोरिंटमलदामेणं छत्तेणं धरिजमाणेणं ) कोरिंटवृक्षसम्बन्धीनि माल्यानि-पुष्पाणि मालायै हितानीति व्युत्पत्तेस्तेषां दामभिः सहितेन छत्रेण धियमाणेन (सेयवरचामराहिं उदुवमाणीहिं ) दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्तिः) ........... व्याख्यान [ ३ ] ........... मूलं [६२] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: Jan Education For File & Fersonal Use Only ~136~ मज्जनादि सू. ६२ २० २५ ॥ ५९ ॥ २८ www.janelbary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy