SearchBrowseAboutContactDonate
Page Preview
Page 130
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [५९] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [५९] गाथा ||१..|| (सविसेसं बाहिरियं उचट्ठाणसालं) विशेषप्रकारेण बायां उपस्थानशाला (गंधोदयसित्तं सुई) गन्धोदकेन सिंहासनरसिक्ता तथा शुचिं च कृत्वा (जाव सीहासणं रयाविति) यावत् तत्र सिंहासनं रचयन्ति (रयावित्ता)रच-चनादि स. यित्वा (जेणेव सिद्धत्थे वत्तिए) यत्रैव सिद्धार्थः क्षत्रियः (तेणेव उवागच्छंति) तत्रैव उपागच्छन्ति (स्वाग-५९उत्थानं ॥ ५६ ॥ च्छित्ता) उपागत्य (करयल जाव मत्थए अंजलिं कट्ट) करतलाभ्यां यावत् मस्तके अञ्जलिं कृत्वा (सिद्ध- पू. ६० स्वस्स खत्तियस्स) सिद्धार्थस्य क्षत्रियस्य (तमाणत्तियं पञ्चप्पिणंति ) तां आज्ञा प्रत्यर्पयन्ति, तत्तथैव सर्व कृत्वा अस्माभिर्भवदादेशः कृत इति निवेदयन्तीत्यर्थः ॥ (५९)॥ INI (तए णं सिद्धस्थे खत्तिए) ततः स सिद्धार्थः क्षत्रियः (कलं पाउप्पभाए रयणीए) कल्ये-आगामिनि दिने 'प्रादुरित्यव्ययं प्रकाशे' ततः प्रकटप्रभातायां एवंविधायां रजन्यां जातायां सत्यां (फुल्लुप्पलकमलकोमलुम्मिलियंमि) फुल्लं-विकसितं यत् उत्पलं-पद्मं कमलश्च-हरिणविशेषस्तयोः सुकुमाल उन्मिलितंविकसनं दलानां नयनयोश्च यस्मिन्नेवंविधे (अहापंडुरे पभाए) अथ-रजनीविभातानन्तरं पाण्डुरे-उज्ज्वले प्रभाते, अयमर्थ:-यस्मिन्प्रभाते पद्माना दलविकासेन विकसनं जातं हरिणानां च नयनविकासेनेति, तमिन प्रभाते जाते, पूर्व रजनी विभाता तत ईषत्प्रकाशो जातः ततश्च पाण्डुरं-उज्ज्वलं प्रभातं जातं ततश्च क्रमेण ॥५६॥ 18 सूर्य उगते सति, अथ किंविशिष्ट सूर्य ? ( रत्तासोगप्पगासत्ति) रक्तस्य अशोकस्य य: प्रकाश:-प्रभासमूहः। (किंसुअत्ति) किंशुकंच-पलाशपुष्प (सुअमुहत्ति) शुकमुख-शुकचञ्चुपुटं (गुंजद्धरागत्ति) गुञ्जाया अर्धे कृष्णभा-II २८ दीप अनुक्रम [६१] २५ JABEnication N ilanetbraryana ~130~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy