SearchBrowseAboutContactDonate
Page Preview
Page 128
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [५६] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [५६] गाथा सू. ५७ कल्प.सुबो-INणेव पवागछह) तत्रैव उपागछति ( उवागच्छित्ता) उपागस्य च (एवं वयासी) एवं अवादीत-(५५) कौटुम्बिव्या० ३ (मा मे एए उत्तमा) मा इति निषेधे लोके 'रखे' इति, मम एते उत्तमा:-स्वरूपतः सुन्दराः (पहाणा) काकारण सत्फलदायकत्वात् प्रधानाः अत एव (मंगल्ला) मङ्गलकारिणः (सुमिणा दिट्ठा) स्वमाः दृष्टाः (अन्नेहिं| पावसुमिणेहिं ) अन्यैः पापस्वमैः (पडिहम्मिस्संतित्तिकट्ठ) मा प्रतिहन्यन्तां-विफलीक्रियन्तां इतिकृत्वा (देवयगुरुजणसंबध्धाहिं) देवगुरुजनसम्बध्धाभिः अत एव (पसत्थाहिं) प्रशस्ताभिः (मंगल्लाहिं) मङ्गलकारिणीभिः (धम्मियाहिं ) धार्मिकाभिः (कहाहिं) कथाभिः ( सुमिणजागरियं जागरमाणी) स्वामजाग-1 रिकां-स्वसंरक्षणार्थं जागरिका स्वमजागरिका तां जाग्रती (पडिजागरमाणी विहरह) तान् स्वप्नानेव स्वापनिवारणेन प्रतिचरन्ती आस्ते इत्यर्थः ॥ (५६)॥ 8 (तए णं सिद्धत्थे खत्तिए) ततः सिद्धार्थः क्षत्रियः (पच्चूसकालसमयंसि ) प्रभातकालसमये (कोथुषि-18 रायपुरिसे सद्दावेइ ) कौटुम्बिकपुरुषान-सेवकान् आकारयति (सहावित्ता) आकार्य च ( एवं वयासी) एवं अवादीत् ॥ (५७)॥ किमित्याह २५ (खिप्पामेव भो देवाणुप्पिया!) क्षिप्रमेव-शीघ्रमेव अरे सेवकाः ! (अन्ज सविसेस) अद्य उत्सवदिनलात् विशेषप्रकारेण (बाहिरियं उबढाणसालं ) बाह्यां उपस्थानशाला'कचेरी' इति लोके, किंविशिष्टां ? (गंधो-15 वयसित्तं) सुगन्धोदकेन सिक्तां (सुइसमजिओवलितं) शुचिं-पवित्रा, संमार्जितां कचवरापनयनेन उप-1| २८ SadS2020206ass दीप अनुक्रम ५८) 5359900080928 ~128
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy