SearchBrowseAboutContactDonate
Page Preview
Page 127
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [१४] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [५४] गाथा ||१..|| हह) एवं वारद्वयं वारत्रयं प्रशंसति (तए णं सा त्रिसला खत्तियाणी) ततोऽनन्तरं सा त्रिशला क्षत्रिया- तथाकृतिः णी (सिद्धस्थस्स रनो) सिद्धार्थस्य राज्ञः (अंतिए एयमई सुच्चा) पार्षे एतं अर्थ श्रुत्वा (निसम्म) प्रतिजागरनिशम्य-अवधार्य (हतुहजाव हिअया) हृष्टा तुष्टा यावत् हर्षपूर्णहृदया (करयलपरिग्गहियं) करतलाभ्यां णं च म, कृतं (जाव मत्थए अंजलिं कट्ठ) यावत् मस्तके अञ्जलिं कृत्वा (एवं वयासी) एवं अवादीत् ॥ (५४)॥ | (एवमेयं सामी!) एवं एतत् हे खामिन् ! (तहमेयं सामी) तथैतत् हे खामिन् ! (अवितहमेयं सामी) ५ यथास्थितं एतत् हे स्वामिन् ! ( असंदिद्धमेयं सामी) संदेहरहितं एतत् हे स्वामिन् ! (इच्छियमेयं सामी) वाञ्छितं एतत् हे स्वामिन् ! (पडिच्छियमेयं सामी) युष्मन्मुखापतदेव गृहीतं एतत् हे स्वामिन् ! (इच्छियपडिच्छियमेयं सामी) वाञ्छितं सत् पुनः पुनः वाञ्छितं एतत् हे खामिन् !(सचे णं एस अट्टे) सत्यः एषोऽथे। I( से जहेयं तुम्भे वयहत्ति कट्ठ)स यथा-येन प्रकारेण इमं अर्थ यूयं वदथ इति उत्तवा (ते सुमिणे सम्म पडिकछह) तान् स्वमान् सम्यक प्रतीच्छति-अङ्गीकरोति (पडिच्छित्ता) अङ्गीकृत्य च (सिद्धत्धेणं रना) | सिद्धार्थेन राज्ञा (अन्मणुनाया समाणी) अभ्यनुज्ञाता-स्वस्थानं गन्तुमनुमता (नाणामणिरयणभत्तिचित्ताओ भद्दासणाओ)नानामणिरत्नभक्तिभिश्चित्रात भद्रासनात् (अन्भुढेद) अभ्युत्तिष्ठति, (अन्भुद्वित्ता) अभ्युत्थाय च ( अतुरियमचवलमसंभंताए) अत्वरितया अचपलया असम्भ्रान्तवा (अविलंवियाए) विलम्बरहितया (रायहंससरिसीए गइए) राजहंससदृशया गत्या (जेणेव सए सयणिजो) यत्रैष स्वकं शयनीय दीप अनुक्रम [५६) काप.स. १. ~127
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy