SearchBrowseAboutContactDonate
Page Preview
Page 119
Loading...
Download File
Download File
Page Text
________________ कल्प सूत्र प्रत सूत्रांक [४५] गाथा डड ||..|| दीप अनुक्रम [ ४७ ] Jan Education दशाश्रुतस्कंध-अध्ययनं-८ “कल्पसूत्र” - (मूलं + वृत्ति:) ........... व्याख्यान [ ३ ] ........... मूलं [ ४५ ] / गाथा [...] मुनि दीपरत्नसागरेण संकलित.. दशाश्रुतस्कंध अध्ययन-८ “कल्पसूत्र" मूलं एवं विनयविजयजी रचिता वृत्तिः: रिक्तं, पिछड़ ) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला इति प्राग्योजितं, पुनः किंवि० १- ( साओवभोगं सातस्य सातावेदनीयस्य कर्मण उपभोगो यत्र तत् सातोपभोग, ईदृशं (विमाणवरपुंडरीयं ) विमानवरपुण्डरीकं विमानवरेषु पुण्डरीकमिव अत्युत्तमत्वात् इदं विशेष्यं १२ ॥ (४४) ॥ (तओ पुणो ) ततः पुनः सा त्रिशला त्रयोदशे खमे रत्ननिकरराशि पश्यति, अथ किंविशिष्टं रत्ननिकराशि १ - पुलगवेरिंदनीलत्ति) पुलकं १ वज्रं २ इन्द्रनीलं- नीलरत्नं ३ ( सासगन्ति ) सस्यकं - रत्नविशेषः ४ (कअणत्ति) कर्केतनं ५ (लोहियक्खति) लोहिताक्षं ६ (मरगयत्ति) मरकतं ७ (मसारगल्लत्ति) मसारगलं ८ पवालत्ति) प्रवालं ९ (फलिहत्ति) स्फटिक १० (सोगंधियत्ति) सौगन्धिकं ११ ( हंसगव्भत्ति) हंसगर्भ १२ (अंजगत्ति) अञ्जनं-अञ्जनप्रभं श्यामरत्नं १३ (चंदप्पहत्ति) चन्द्रप्रभः- चन्द्रकान्तरत्नं १४ (वररयणेहिं) एभी रत्नप्रकारैः (महिअलपट्टि ) महीतलप्रतिष्ठितं ( गगणमंडलतं पभासयंतं ) महीतले स्थितमपि गगनमण्डलस्यान्तं यावत् प्रभासयन्तं, लोकप्रसिद्धस्य आकाशस्यापि शिखरं स्वकान्त्या शोभयन्तं इत्यर्थः पुनः किंवि० १(तुंगं ) उवं, किंप्रमाणं ? इत्याह- ( मेरुगिरिसन्निगासं) मेरुगिरिसदृशं (पिच्छह) प्रेक्षते इति क्रियापदं (सा) सा त्रिशला ( रयणनिकररासिं) रत्ननिकराणां राशि:- उच्छ्रितः समूहस्तं इदं विशेष्यम् १३|| (४५) । ( सिहिं च ) सिंहिं चेति पदं प्रागुक्तगाथागतं 'तओ पुणो ' इत्यर्थसूचकं, ( सा ) ततः सा त्रिशला चतुदेशे स्वप्ने ईदृशं शिखिनं- अग्निं पश्यति, अथ किंविशिष्टं शिखिनं ? - ( विउलुजलपिंगलमहुघय परिसिचमाणन्ति) For File & Personal Use O ~ 119~ रनोचयस्व प्रः सू. ४५ १० १४ janbrary.org
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy