SearchBrowseAboutContactDonate
Page Preview
Page 111
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) .......... व्याख्यान [३] .......... मूलं [४०] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [४०] गाथा ||१..|| (सओ पुणो)ततः पुनः सा त्रिशला अष्टमे स्वमे ध्वज पश्यति, किंविशिष्टं ध्वजं?(जच्चकणगलडिपाइरजखहिअं) जात्यं-उत्तमजातीयं यत् कनक-सुवर्ण, तस्य या यष्टिस्तत्र प्रतिष्ठितं, सुवर्णमयदण्डशिखरे स्थितं इत्य- माम.. थैः, पुनः किंचि०१-(समूहनीलरत्तपीअसुकिल्लत्ति) समूहीभूतानि बहूनीत्यर्थः नीलरक्तपीत शुक्लानि कृष्णनीलयोरैक्यात् पञ्चवर्णमनोहराणीत्यर्थः ( सुकुमालुल्लसिअत्ति) सुकुमालानि उल्लसन्ति-वातेन लहलहायमानानि इत्यर्थः एवंविधानि यानि (मोरपिच्छकयमुद्धयं) मयूरपिच्छानि तैः कृता मूर्धजा इव-केशा इव यस्य स तथा [तं, अयमर्थ:-यथा मनुष्यशिरसि वेणिर्भवति तथा तस्य ध्वजस्य वेणिस्थाने मयूरपिच्छसमूहः स्थापितोऽ| स्तीति (धयं) ध्वज इवं विशेष्यं, पुनः किंचि०१ ( अहिअसस्सिरीअं) अधिकसश्रीकं-अतिशोभितं इत्यर्थः, पुनः किंवि०१-एवंविधन सिंहेन राजमानं इति विशेषणयोजना, अथ कीडशेन सिंहेन ?(फलिअसंखंकत्ति) स्फटिक-रत्नविशेषः शङ्ख:-प्रसिहा अङ्कोऽपि-रत्नविशेषः (कुंददगरयत्ति) कुन्दस्य-धवलपुष्पविशेषस्य माल्य Hदकरजांसि-जलकणाः (रययकलसत्ति) रजतकलशो-रूप्यघटः (पंडुरेण) उक्तसर्ववस्तुवत् उज्ज्वलवर्णेन, ( मस्थयत्थेण ) मस्तकस्थितेन चिनतया ध्वजशिरसि आलेखितेनेत्यर्थः ( सीहेण ) सिंहेन इति विशेष्यं, पुनः कीदृशेन सिंहेन ?-(रायमाणेण) राजमानेन सुन्दरत्वात् शोभमानेनेत्यर्थः (रायमाणं) राजमान इति तु योजितं, पुनः कीदृशेन सिंहेन ? (भित्तुं) भेत्तु-विधाकर्तु, किं ? (गगणतलमंडलं) आकाशतलमण्डलं (चेच) उत्प्रेक्षायां (वयसिएणं) सोयमेनेव, अयमर्थ:-ध्वजस्तावद्वायुतरङ्गेण कम्पते, कम्पमाने च ध्वजे सिंहोऽपि १४ दीप अनुक्रम [४२ ~111~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy