SearchBrowseAboutContactDonate
Page Preview
Page 110
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [३] .......... मूलं [३९] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [३९] गाथा ||१..|| ॥४६॥ कल्प सबो-तत्वात् , एवंविधाये (दुप्पयारप्पमहणं) दुष्पचाराः चौरादयोऽन्यायकारिणस्तान् प्रमईयति यस्तै, अन्यायकारि-11 सूर्यस्वनः TRप्रचारनिवारकं इत्यर्थः पुनः किंवि०१-(सीअवेगमहणं) शीतवेगमथनं, आतपेन शीतवेगनिवारणात.(पि-II च्छइ) प्रेक्षते इति क्रियापदं प्राग्योजितं, पुनः किंवि०१-(मेरुगिरिसययपरिवड्यं) मेरुगिरेः सततं परिवर्तक मेर आश्रित्य प्रदक्षिणया भ्रमन्तं इतियावत्, पुनः किंवि०१-(विसालं) विशालं-विस्तीर्णमण्डलं (सूरं) सूर्य इत्यपि विशेष्यं योजितं, पुनः किंवि०१-(रस्सीसहस्सपयलिअत्ति) रश्मिसहस्रेण-किरणदशशल्या कृत्वा प्रदलिता-प्रस्फोटिता (दित्ससोह) दीप्तानां-चन्द्रतारादीनां शोभा येन स तथा तं, येन खकिरणः सर्वेषां, IS अपि प्रभा विलुप्ताऽस्तीति भावः, अत्र सहस्रकिरणाभिधानं तु लोकप्रसिद्धत्वात् , अन्यथा कालविशेषे अधि का अपि तस्य किरणा भवन्ति, तथा चोक्तं लौकिकशास्त्रेषु-'ऋतुभेदात्पुनस्तस्यातिरिच्यन्तेऽपि रश्मयः। शतानि द्वादश १२०० मधौ, त्रयोदश १३०० तु माधवे ॥१॥ चतुर्दश १४०० पुनज्येष्ठे, नभोनभस्ययोस्तथा १४००-१४००। पंचदरीव १५०० वाषादे, पोडशैव १६०० तथाऽऽश्विने ॥२॥ कार्तिके त्वेकादश च ११००, शतान्येवं ११०० तपस्पपि । मार्गे च दश सार्धानि १०५०, शतान्येवं १०५० च फाल्गुने ॥३॥ पीप एव परं| मासि, सहस्रं १००० किरणा रवेः ७॥ (३९)। | चैत्र वैशाख | ज्येष्ठे | आषाढे | श्रावणे भाद्रपदे आश्विने आर्तिके मागे । पौषे माघे फाल्गुने १२०० । १३०० । १४००-१५००-१४०० १४००१६०० ११०० १०५०१००० ११०० दीप अनुक्रम [४१] ।१०५० JABEdication ~110~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy