SearchBrowseAboutContactDonate
Page Preview
Page 103
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] ........... मूलं [३६] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [३६] गाथा ॥१..|| सर्वत्र विशेषणपरनिपाते हेतु यः, पुनः किंविशिष्टां श्रीदेवतां ? ( कमलामलविसालरमणिज्जलोअर्णि) श्रीदेव्यMe कमलवत् अमले-निर्मले विशाले-विस्तीर्णे,रमणीये-मनोहरे च लोचने,यस्याः सा तथा तां, पुनः किंवि०?-Nभिषेका (कमलपज्जलंतकरगहिअसि ) तत्र पूर्ववत् प्राकृतत्वात् विशेषणस्य परनिपातः, ततः प्रज्वलन्तौ-देदीप्यमानी यो करौ-हस्ती ताभ्यां गृहीते ये कमले ताभ्यां (मुक्कतोयं ) मुक्तं-क्षरत् तोयं-मकरन्दरूपं जलं.यस्याः सा तथा तां, अयमर्थ:-श्रीदेव्या तावद् द्वयोः करयोः प्रत्येकं कमलं गृहीतमस्ति, तस्साच मकरन्दविन्दवः अवन्तीति, पुनः किंवि०?-(लीलावायत्ति) लीलया न तु प्रखेदापनोदाय प्रखेदस्य दिव्यशरीरेष्वभावात् , लीलया पायत्ति-बातोदीरणार्थ ( कयपक्वएणं) कृन्ता-अवधूतो, या पक्षका-तालवृन्तं . तेन शोभितां, अत्रापि शोभितां इति पदं अध्याहार्य, पुनः किंवि०?-(सुचिसदत्ति)सुविशद:-सुविविक्तो,न पुनर्जटाजूटवत् पिरस्परसंलग्नः (कसिणत्ति) कृष्णः-श्यामवर्णः ( घणत्ति) घन:-अविरलो न तु मध्ये मध्ये रिक्तः 18( सहत्सि ) सूक्ष्मो न तु शूकररोमवत्स्थूलः (लवंतत्ति ) लम्बमानः (केसहत्थं) केशहस्तो-वेणिर्यस्याः सा तथा तां, पुन: किंवि०-(पउमद्दहकमलवासिर्णि) पद्मद्रहस्थ यत्कमलं पूर्वोक्तखरूपं तत्र निवसन्ती (सिरिं) श्रिय-श्रीदेवतां, इदं विशेष्यं, पुनः किंवि०१-(भगवई) भगवती-ऐश्वर्यादियुतां (पिच्छाइ) प्रेक्षते इदं क्रियापदं, पुनः किंवि०-(हिमवंतसेलसिहरे) हिमवन्नामा पर्वतस्तस्य शिखरे| दीप अनुक्रम [३८) कल्प.सु.८ ~103~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy