SearchBrowseAboutContactDonate
Page Preview
Page 102
Loading...
Download File
Download File
Page Text
________________ कल्प सत्र दशाश्रुतस्कंध-अध्ययनं-८ "कल्पसूत्र"- (मूलं+वृत्ति:) ........ व्याख्यान [२] ........... मूलं [३६] / गाथा [१...] मुनि दीपरत्नसागरेण संकलित..दशाश्रुतस्कंध-अध्ययन-८ "कल्पसूत्र मूलं एवं विनयविजयजी-रचिता वृत्ति:: प्रत सूत्रांक [३६] गाथा लेणं सुभगानि-दृष्टिसुखकराणि यानि जालानि-मुक्तागुच्छानि,तैः उज्ज्वलेन, एवंविधन (मुसाकलावए-श्रीदेवीवव्या०२ ) मुक्ताकलापकेन-मौक्तिकहारेण शोभितां, अन्न शोभितां इतिपदं सूत्रे अनुक्तं अपि अध्याहार्य. एवं अग्रेणिनं मू.३६ विशेषणद्वयेऽपि, पुनः किंवि०१ ( उरत्थदीणारमालविरइएणं ) उरःस्थया-हृदयस्थितया, दीनारमालया-सौव॥४२॥ [णिकमालया विराजितेन ( कंठमणिसुत्तएणं ) कण्ठमणिसूत्रकेन च-कण्ठस्थरत्नमयदवरकेण, शोभितां इति पूर्ववत्, पुनः किंवि०१ (कुंडलजुअलुल्लसंतअंसोवसत्तसोभतसप्पमेणं ) तत्र ईदृशेन शोभागुणसमुदयेनMRI कान्तिगुणप्रारभारेण शोभितां इति योजना, अथ कीदृशेन शोभागुणसमुदयेन ?, अत्र 'अंसोवसत्स' इति पदं प्राक योज्यं ततः 'अंसोवसत्त'त्ति अंसयोः स्कन्धयोः उपसक्तं-लग्नं यत् कुण्डलयोयुगलं तस्य 'उलसंत'त्ति-उल्लसन्ती 'सोभंत 'सि-शोभमाना अत एव 'सत्ति सती-समीचीना 'पभ'त्ति प्रभा-कान्तिर्यस्मिन् एवंविधेन (सोभागुणसमुदएणं) शोभागुणसमुदयेन, पुनः कीदृशेन शो०? (आणणकुटुंबिएणं) आननस्य-मुखस्य कौटुम्यिकेनेव, यथा राजा कौटुम्बिकैः-सेवकैः शोभते एवं श्रीदेव्या आननं तेन शोभागुणसमुदयेनेति भावः, अत्र 'उल्लसंतत्ति 'सोभन्ते'त्यादीनि शोभागुणसमुदयस्य विशेषणानि 'अंसोवसत्तेति च कुण्डलयुगलविशेषणं, ननु तर्हि प्रभागुणसमुदयविशेषणयोमध्ये कुण्डलयुगलविशेषणं कथं न्यस्त ? तथा ॥४२॥ 'अंसोवसत्ते' त्यस्य कुण्डलयुगलात् परनिपातश्च कथं? अंसोवसत्तकुंडलजुयलुल्लसंतेति पाठः कथं न कृत इति । चे, उच्यते, प्राकृतत्वात् अन्यविशेषणमध्येऽप्यन्यविशेषणावतारो विशेषणस्य परनिपातश्च भवति, एवं २८ दीप अनुक्रम [३८] एलटाटchee २५ JABEnicationinा ~102~
SR No.007209
Book TitleKalpsootra Subodhika Vrutti
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages411
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_kalpsutra
File Size17 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy