SearchBrowseAboutContactDonate
Page Preview
Page 29
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि ......... अध्ययन-[२०], .........मूलं [२] / गाथा [१-६] .......... मुनि दीपरत्नसागरेण पुन: संकलित (पूर्वकाले आगमरूपेण दर्शित:) "ऋषिभाषित-सूत्राणि"-मूलं प्रत [२०] 'उक्कल' अध्ययनं सूत्रांक [२] गाथा ||१-६|| सिद्धि । पंच उकला पन्नत्ता, तंजहा-बहुक्कले १ रज्जुक्कले २ तेणुक्कले ३ देसुक्कले ४ सव्वुक्कले ५ । सेकित बहुक्क-13 ले?, दंडुकले नाम जेण' दंडदिटुंतणं आदिलमज्जवसाणाणं (आदिल्लमकवसाण) पण्णवणा, एसमुदयमेत्ताभिधाणाइ', णत्यि सरीरातो परं जीवोत्ति भगवति वोच्छेवं वदति सेतं दंडुक्क १ । से कि त रज्जुक्कले १, रज्जुकले णाम जेबा रज्जुदिहतेणं समुदयमेत्तप-1 पणवणा, १०, पंचमहाभूतबंधमत्ताभिधाणाई संसारसंसतीवोच्छेद वदति, सेत' रज्जुकले २ । से कि त तेणुक्कले १, तेणुक्कले णाम जेण अण्णसत्यदिद्रुतगाहेहि सपक्ष्भावणाणिरए मम ते तमिति परकरुणच्छेद वदति से तं तेणुक्कले ३ । से किं तं देसुक्कले?, देसुक्कले Pणाम जेणं अत्थितं स इति सिद जोबस्त अत्तादिएहि गाहेहिं देसुच्छेदं वदति, से तं देसुक्कले ४ । से कि त सबुक्कले १२ सबुक्कले । णाम जेण सव्यतो सव्यसंभवाभावा णो तच्च सब्बतो सम्बहा सबकाल व णत्यित्ति सम्बच्छेदं वदति, से तं सबुकले ॥ ५ ॥ उड़पायतला हे केसग्गमत्थका एस आताए पजवे कसिणे तपपरिपंते जीवे, एस जीवे जीवति , एतं तं जीवितं भवति , से जहा णामते दङ्ग सु वीपसु ण ॥ १५ ॥ ॥ १६॥ पुष्पो अंकुरुप्पत्ती भवति एवामेव दडे सरीरे ण पुणो सरीरुप्पत्ती भवति, तम्हा इणमेव जीवितं, णत्थि परलोए, णस्थि सुक्कडबुडाणं कम्मा- उक्वलज्मफलवित्तिचिसेसे, णो पच्चायति जीवा. णो फुसंति पुण्णपावा, अफले कल्लाणपावए, तम्हा एतं सम्मति वेमि उट्ट पाततलालहे केसम्ग यण २० ऋषिभाषि। मत्थका एस आया एय तयपरितंते एस जीवे, एसामडे गाए तं तं, से जहाणामते दङ्वसु बीएसु० एवामेव दडे सरीरे०, तम्हा पुण्ण गाहाचइज्मपावऽग्गहणा सुहतुक्खसंभवाभावा सरीरदाहे पायकम्माभावा सरीरि डहेत्ता णो पुणो सरीरुप्पत्ती भवति । एवं से सिद्ध ॥२०॥ उकलज्मयण ॥२०॥ दीप अनुक्रम [१९९२०६]] ~29~
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy