SearchBrowseAboutContactDonate
Page Preview
Page 28
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत सूत्रांक [?] गाथा ॥१-६|| दीप अनुक्रम [१९२ १९८] ऋषिभाषि तेषु प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि अध्ययन-[१९], .....मूलं [१] / गाथा [१६] .......... मुनि दीपरत्नसागरेण पुनः संकलित (पूर्वकाले आगमरूपेण दर्शितः) ऋषिभाषित-सूत्राणि - मूलं [१९] 'आयरियायण' अध्ययनं सिद्धि । सव्वमिणं पुराऽऽरियमासि आयरियायणेणं अरहता इसिणा बुद्दतं वज्जेजऽणारियं भावं, कम्मं वेव अणारियं आणारि याणि य मित्ताणि आरियन्तमुद्व ॥ १ ॥ जे जणाऽणारिए णिच्वं कम्मं कुव्र्वतऽणारिया । आणारिहि य मित्तेहि सीदति भवसागरे ॥ २ ॥ संधिज्जा आरियं मग्गं कम्मं जं वावि आरियं । आरियाणि य मित्ताणि आरिथत्तमुट्ठिए ॥ ३ ॥ जे जणा आरया fred, कम्मं कुरुवंति आरियं आरिएहि य मित्तेहि मुच्वंति भवसागरा ॥ ४ ॥ आरियं णाणं साहू, आरियं साहु दंसण' । 'आरियं चरणं साहू, तम्हा सेवय आरियं ॥ ५ ॥ ॥ एवं से सिद्धे बुद्ध विरए विराचे अलंतातिणो ॥ १६ ॥ आयरियाणमयणं ११ ॥ ~28~ यण १८ आरियज्भ यण १६
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy