SearchBrowseAboutContactDonate
Page Preview
Page 19
Loading...
Download File
Download File
Page Text
________________ ऋषि भाषित प्रत सूत्रांक [१] गाथा || 8-4|| दीप अनुक्रम [१२६ 131] ॥ १० ॥ विभाषि तेषु प्रत्येकबुद्धभाषितानि ऋषिभाषितसूत्राणि --------- अध्ययन-[११], ........मूलं [१] / गाथा [ १ - ५] मुनि दीपरत्नसागरेण पुनः संकलित ( पूर्वकाले आगमरूपेण दर्शितः) "ऋषिभाषित-सूत्राणि - मूलं --------- [११] ‘मंखलिपुत्त’ अध्ययनं "P सहिअ ोव आणञ्च मुणी संसार अणच्चाए से तातिते, मंखलिपुचेण अरहता इसिणा वुइयं से एजति वेदति खुब्भति घट्टति देति चलति उदीरेति तं तं भाव परिणमति ण तता से से णो एजति णो वेधो ख० जो घ० णो फ० णो च० णो उचो त त भाव परिणमति से तातो तारजा नाती लुप्या च परं च वारंताओ संसारकंताराओ तातीति ता-असंमूढो उ जो णेता, मग्गदोसुपरकम गाउं जातिगामिनं ॥ १ ॥ सिद्धकम्मो तु जो बेज्जो, संत्थकम्मे य कोविओो मोयणिज्जातो सो वीरो, रोगा मोति रोगिणं ॥ २ ॥ जोर जो विहाणं तु वाणं गुणलाघवे । सो ( उ ) संजोगणिकरणं, लवं कुण कारिये ॥ २ ॥ बिज्जोपवण्णाः जो धीमं समजतो सो विज्यं साहइत्ताणं. कज्जं कुणइ तबखणं ॥ ३ ॥ शिवलिं मोक्वमग्गस्स सम्मं जी तु विज्ञाति । रामशेसे शिराक से सिद्धि गरिस्वति ॥ ४ ॥ एवं से सिद्धं बुद्ध ० ॥ ११ ॥ मंचलित णामयणं ॥ १२ ॥ i ~ 19~ ॥६॥ १२ जण्णवकीय १३ म यालिअजायण'
SR No.007208
Book TitleRushibhaashit Sootraaani
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages67
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_anykaalin
File Size24 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy