SearchBrowseAboutContactDonate
Page Preview
Page 7
Loading...
Download File
Download File
Page Text
________________ श्री आगमीपसूक्तावली आ ग ॥ २ ॥ श्री आगमीय सूक्तावलि आदि आगमीय सूक्तावलि [नन्दितानि मुनि दीपरत्नसागरेण पुनः संकलिता आगमीय सूक्तावलि - आदि आगम-संबंधी - साहित्य ११ जं कुच्छियाणुयोगों पयइविसुद्धस्स होइ जीवस्स । एएसिमो नियाणं बुहाण न य सुंदरं पयं ॥ १२ रुपि संकिलेसोऽभिसंगो पीइमाइलिंगो उ परमसुहपश्चणीओ एयंपि असोहणं चैव ॥ १३ विसओ य भंगुरो खलु गुणरहिओ तह य तहतहारूवो । संपत्तिनिष्फलो केवलं तु मूलं अणस्थाणं ॥ द्धा १४ जम्मजरामरणाई विचित्तरूवा फलं तु संसारो । बुहजनित्रेयकरो एसोऽवि तहाविहो चैव ॥ (३४) १५ अशोकवृक्षः सुरपुष्पवृष्टिर्दिव्यो ध्वनिश्चामरमासनं च । भामण्डलं दुन्दुभिरातपत्रं सत्प्रातिहार्याणि जिनेश्वराणाम् ॥ (४१) १६ पिंडस जा विसोही समिईओ भाषणा तवो दुविहो । पडिमा अभिग्गहावि य उत्तरगुणमो बियाणाहि ॥ (४२) १७ गुणभवणगहणसुपरयणभरिय दंसणविसुद्धरत्यागा । संघनगर ! भदं ते अखंडचारितपागारा ॥ १८ संजमतचतुंबारयस्त नमो सम्मत्तपारियलस्स । अप्पढचकरस जभ होउ सया संघचकस्स || (४२) (४३) भा गः (४३) १९ पञ्चाश्रवाद्विरमणं पञ्चेन्द्रियनिग्रहः कषायजयः । दण्डविरतिश्चेति संयमः सप्तदशभेदः ॥ २० अनशनमूनोदरता वृत्तेः सङ्क्षेपणं रसत्यागः । कायक्लेश: संलीनतेति वाद्यं तपः प्रोक्तम् ॥ २१ प्रायश्चित्तध्याने वैयावृत्त्य विनयावथोत्सर्ग । (४३) (४३) स्वाध्याय इति तपः पदप्रकारमाभ्यन्तरं भवति ॥ (४३) २२ भदं सीलपडासियस्स तवनियमतुरयजुत्तस्स ।' संघरहस्स भगवओ सज्झायसुनंदिघोसस्स ॥ २३ कम्मर जलोह विणिग्गयरस सुयरंयणदीहनालस्स | पंचमहञ्चयथिरकन्नियस्स गुण केसरालस्स || २४ सावगजण मडुअरिपरिघुडस्स जिणसूरतेययुद्धस्स । संघपमस्त भई समणगणसहस्वपत्तस्स || २५ संपतदंसणाई पर्यादियहं जइजणा सुनेई थ (४४) (**) सामायारिं परमं जो खलु तं सावगं विति ॥ २६ यः समः सर्वभूतेषु वसेषु स्थावरेषु च । तपश्चरति शुद्धात्मा श्रमणोऽसौ प्रकीर्त्तितः ॥ २७ तच संजयमण अकिरियराहुमहदुइरिस नियं (8) ~7~ श्री xhd श्रीनन्देः सूक्तानि ॥ २ ॥
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy