SearchBrowseAboutContactDonate
Page Preview
Page 6
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि नन्दिसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्रीआगमोद्धारसंग्रहे भागः ८ णमोऽत्थु णं समणस्स भगवओ महावीरस्स श्रीआगमीयसूक्तावली बा श्रीनन्दे सूक्तानि श्रीआगमीयसक्तावलिः ॥१॥ नन्दिसूक्तानि र १ जयति भुवनकभानु : सर्वधाविहतकेवलालोकः। ६ जयइ सुआणं पभवो तित्थयराणं अपच्छिमो जथइ । सं| नित्योदितः स्थिरस्तापवर्जितो वर्धमान जिन:॥ (१पत्रे) जयह गुरु लोगाणं जया महप्पा महावीरो॥ (१५) प्र|२ जयति जगदेकमङ्गलमपाहतनिःशेषदुरितधनतिमिरम्। सुनिश्चितं नः परतंत्रयुक्तिषु स्फुरति याः काश्चन सूक्तिसम्पदः। रविबिम्बमिव यथास्थितवस्तुविकाशं जिनेशवचः ॥ (१) तवैव ताः पूर्वमहार्णवोत्थिता, जगत्प्रमाणं जिन! वाक्य३ भूतस्य भाविनो वा भावस्य हि कारणं तु यल्लोके। विशुषः॥ | तद्रव्यं तत्वज्ञः सचेतनाचेतनं कथितम् ॥ (२) |८ भई सबजगुज्जोयगस्स भई जिणस्स वीरस्स। ४ जयइ जगजीवजोणीबियाणओ जगगुरू जगाणंदो। | भई सुरासुरनमंसियस्स भई धुयरयस्स ॥ जगणाहो जगबंधू जया जगपियामहो भयवं ॥ (२) | ९ जैनेश्वरे हि वचसि, प्रमासंवाद इण्यते। ५ दुर्गतिप्रस्तान जन्तून् , यस्माद्धारयते ततः। प्रमाणबाधा स्वन्येषामतो दश जिनेश्वरः॥ धत्ते चतान शुने स्थाने, तस्माजर्म इति स्मृतः ॥ (१५) १० नाणी तबंमि निरओ चारित्ती भावणाएँ जोगोत्ति॥ (३४)
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy