SearchBrowseAboutContactDonate
Page Preview
Page 42
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य बृहत्कल्पस्य मुक्कानि श्री आगमीयसूक्तावली ॥३७॥ F"E_FM REF VEBER १३ धम्मोदएण रूवं करेंति रूवस्सिणोवि जा धम्मं । २२ रयणगिरिसिहरसरिसे जंबूणयपवरवेश्याकलिए । गिज्झयो य सुरुयो पसंसिमो रूवमेवं तु ॥ (१९८-१-१)। मुत्ताजालगपयरगखिखिपियरसोमितषिडंगे ॥ १४ वासोदगस्स व जहा बन्नादी होंति भावणबिसेसा ।। वेरुलियपयरविहुमखंभसहस्सोवसोभियमुदारे । सबेसिपि सभासं जिणभासा परिणमे एवं ॥ (१९८-१-१४) सारण वसहिदाणा लभती एयारिसे भवणे ॥ (२४५-२-२) १५ जम्मणनिक्वमणेसु य तित्थयराणं महाणुभावाणं । २३ एयरोसविमुकं कडजोगि नायसीलमायारं । इत्थ किर जिणवराणं भागादं सर्ण हो॥ (२०२-२-७) गुरूभत्तिमं विणीयं यावच्चं तु कारिजा ॥ (२४९-२-८) १६ को नाम सारहीणं स हो जो भदवाइणो दमए। |२४ जीयो पमायबहुलो पडिपक्वं दुकर ठवेडं जे। दु:थि उजो आसे दमेहतं आसियं विति ॥ (२०९-२५)| केत्तियमित्त वोज्झिति पच्छित्तं दुग्गयरिणीय ॥ (२५८-१-८) १७ होति हुपमायखलिया पुखम्भासा य दुचया भंते । २०९-२-८/२५ एगाणियस्स दोसा साणे इत्थी तहेव पडिणीए । भिक्ख१८ जेण उ आयाणेहिं न विणा कल्लुसाण होइ उप्पत्ती । तो । विसोहि महब्बय तम्हा सबिइज्जयं गमणं ॥ (२६५-२-९) तजयम्मि ववसिमो कलुसजयं चैव इच्छतो॥ (२११-२-१)/२६ दातुरुन्नतचित्तस्य, गुणयुक्तस्य चार्थिनः । १९ एगत्तभावणाए न कामभोगे गणे सरीरे या। दुर्लभः खलु संयोगः, सुबीजक्षेत्रयोरिव ॥ (२७३-१-१२) सजा बेरगगो फासे अणुत्तरं करणं ॥ (२१९-१-१०)|२७ जाईकुलरूपधणबलसंपन्ना रहिमंतनिरूखंता । २० खामिंतस्स गुणा खलु निस्सल्लय विणयदीवणा मम्गे।। जयणाजुत्ता य जई समेच्च तित्थं पभावंति ॥ २१९-२-६ लाधवियं एग अप्पडिबंधो अजिणकप्पे । (२२१-१-५)|२८ सोऊण जो गिलाणं उम्मग्गं गच्छ पपिचह बावि । २१ अनियताउ बसहीओ भमरकुलाण'च गोकुलाणं च। | मग्गाओ वा मग्गं संकई आणमाईणि ॥ २८८-१-३ समणाणं सतणाणं साहाणं च मेहाणं ॥ (२२५-२-४) | २९ सोऊण जो गिलाणं पंथे गामे य मिरुखधेलाए। ॥३७॥ ~42~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy