SearchBrowseAboutContactDonate
Page Preview
Page 41
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [जंबूद्वीपप्रज्ञप्ति+बृहत्कल्पसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य आगमीय सूक्तावली ॥३६॥ जंबूद्वीपमज्ञप्तिबृहत्कल्पयो सूक्तानि PRENERAAHE KAAAA प्रथम प्रकाशदानाद्विशदः पक्षोऽपरः कृष्णः ॥ (१८७) मग्गप्पभावणाए जरधम्मकहा अतो पढमं ॥ १८९-१-११ ६ यत्तु लोकधीटीकाकता उभययोगीतिपदं व्याख्यानयता ५ जहणा(पहा)उत्तिषणगओ बहुअतरं रेणुयं भर अंगे। एतानि नक्षत्राण्यभययोगीनि चन्द्रस्योत्तरेण दक्षिणेन च । सद्रवि उज्जममाणो तह अण्णाणी मलं चिणा॥ १८९-२-१५ युज्यन्ते, कदाचिद्भेदमप्युपयान्तीति, तच वक्ष्यमाणज्ये- |६ सज्झायं जाणतो पंचेंदियसंखुडो तिगुत्तो या ठासूत्रेण सह विरोधीति न प्रमाणम् । ४९ होइ य रकग्गमणो विणपण समाहिमो साह॥ १९२-१-१४ | ७ आषाढाव्यमपि प्रमर्दयोगिनक्षत्रगणमध्ये कथं नोक्तमिति | आयहियमजाणतो मुज्झा मूढो समादिअति कम्म। बदतो निरासः, अनयोर्दक्षिणदिग्योगविशिष्टप्रमर्दयोगस्य | कम्मेण लेण जंतू परिति भवसागरमणतं ॥ १९२-१-८ सम्भवादिति । ४९८८ नाणेण सब्वभावा नजंते जे जहिं जिणक्खाया। अथ वृहत्कल्पसूक्तानि नाणी चरित्तगुत्तो भावेण उ संवरो हो। १९२-२-३ प्रथमे खंडे ९ जहर सुयमोगाहइ अइसयरसपसरसंजुयमपुवं । १ प्रमाणानि प्रमाणस्थ, रक्षणीयानि यत्नतः । तह२ पल्हाइ मुणी नवरसंबेगसद्धाओ ॥ १९२-२-५ विषीदन्ति प्रमाणानि, प्रमाणस्थविसंस्थुलः ॥ १६६-२-१० | १० णाणाणत्ती पुणो देसणतवनियमसंजमे लिया । २ नच्चा नरवणो सत्तसारबुद्धी परिक्कमविसेसे। । विहरर विसुज्झमाणो जावजीबपि निकंपो ॥ १९२-२-१० भाषेण परिक्षेतं तेण तमन्ने परिहरंति ॥ १८६-१-१२ | ११ वारसविहम्मिवि तवे सम्भितरवाहिरे कुसलदितु। ३ संसारदुक्खमहणो विबोहो भवियपुंडरीयाणं। | नवि अस्थि नवि अ होही सज्झायसमं तयोकम्मं ॥ १९२-२-१३ धम्मो जिणपणत्तो पगपजाणा कहेयव्यो॥ १८८-१-३ | १२ जं अन्नाणीकम्मं सवेद पहुयाहिं वासकोडीहिं । ४ तिस्थाणुसजणाए भावहियाए पर समुद्धरति। तं नाणी तिहिं गुत्तो खवेद सासमित्तेण ॥ १९३-१-४ FFSH RWFEVER ~41~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy