SearchBrowseAboutContactDonate
Page Preview
Page 22
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [उत्तराध्ययनसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य श्रीआगमीयखुक्तावली ॥१७॥ उत्तराध्यय नस्य सूक्तानि FERMEEVRRIBER ६६ दुक्ख इयं जस्सन होर मोहो, मोहो हो जस्सन | इस्वीजणस्सारियाणजुग्गं, हियं सया बंभषए रयाणं ॥ होइ तण्हा । तन्हा हया जस्स न हो लोभो, लोभो |७३ कामं तु देवीहिं विभूसियाहिं, न चाश्या खोभाउ तिगुत्ता। हओ जस्सन किंचणाई ॥ (६२३) तहावि एगंतहियंति नचा, विवित्तवासो मुणिणं पसत्थो । ६७ रसा पगामं न हु सेबियच्या, पायं रसा दित्तिकरा |७४ मुक्वाभिकंखिस्सवि माणवस्त, संसारभीरुस्स ठियस्स नराणं । वित्तं च कामा समभिवंति, दुर्म जहा धम्मे । गेयारिस्सं दुत्तरमस्थि लोए, जहस्थिओ बालसाउफलं व पक्खी ॥ | मणोहराओ॥ ६८ जहा दबग्गी पडरिंधगे बणे, समारुओ नोवसमं | ७५ पए य संगा समइक्कमित्ता, सुहुत्तरा व हवंति सेसा । उवेइ । एबिंदियग्गीवि पगामभोइणो, न बंभयारिस्स जहा महासागरमुत्तरित्ता, नई भवे अवि गंगासमाणा ॥ हियाय कस्सा। ७६ कामाणुगिद्धिप्पभवं खुदुक्खं, सव्यस्स लोगस्स सदेव६९ बिवित्तसिज्जाऽऽसणजंतियाणं, ओमासणाणं दमिइंदियाणं । ___गस्स । जे काइयं माणसियं च किच्चि, तस्संतयं नरागसत्तू धरिसेद चित्तं, पराइभो बाहिरिबोसहेहिं ॥ गच्छद बीयरागो॥ . ७० जहा विरालायसहस्स मूले, न मूसगाणं पसहीपस- ७७ जहा य किंपागफला मणोरमा, रसेण बन्नेण व भुजमाणा। स्था । एमेव इस्थीनिलयस्स मज्झे, न बंभयारिस्स ते खुदए जीषिय पच्चमाणा, एओषमा कामगुणा विधागे (१२५) खमो निवासो ॥ ७८ न कामभोगा समयं उविति, न यावि भोगा बिगई उचिंति । ७१ न रूबलावण्णबिलासहासं, न जंपिइंगिय पहियं वा। जे तप्पभोसी य परिग्गही य, सो तेसु मोहा विगई उबेद ॥(६३५) इत्थीण चित्तसि निबेसहत्ता, दट्ट, वयस्ले समणे तवस्सी॥ | ७९ अच्चणं रयणं वेष, बंदणं पूअणं तहा । ७२ असणं चेच अपत्थणं च, अचिंतणं चेव अकित्तणं च । । इहीसकारसम्माण, मणसावि न पत्थए । RERRENA.ANE4 ॥१७॥ ~22~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy