SearchBrowseAboutContactDonate
Page Preview
Page 21
Loading...
Download File
Download File
Page Text
________________ श्री आगमीय-सूक्तावलि-आदि आगमीय सूक्तावलि [उत्तराध्ययनसूक्तानि] मुनि दीपरत्नसागरेण पुन: संकलिता आगमीय-सूक्तावलि-आदि आगम-संबंधी-साहित्य उत्तराध्यय श्रीआगमीयसूक्तावली ॥१६॥ सूक्कानि ५५ पंचमहन्वयजुत्तो पंचसमिओ तिगुत्तिगुत्तो भ। | एसेच धम्मो विसभोववन्नो, हणाइ याल यायियत्रो (४७) सम्भितरबाहिरिण, तबोकम्ममि उज्जुभो ॥ ५८ दंसमसगसामाणा जलूयकविच्छ्यसमा य जे हुँति । निम्ममो निरहंकारो, निस्संगो चत्तगारवो । ते किर हति खलुका तिक्वमिउचंडमद्दविया ॥ समो अ सब्वभूएसु, तसेसु थावरेसु अ॥ ५९ जे किर गुरुपडिणीआ सबला असमाहिकारगा पाया। लाभालामे सुहे दुक्खे, जीविए मरणे तहा। अहिगरणकारगप्पा जिणवयणे ते किर खलुका ॥ समो निंदापसंसासु, तहा माणावमाणओ ॥ ६० पिसुणा परोयताबी मिनरहस्सा परं परिभवति ।' गारवेसु कसाएसु, दंडसल्लभपसु अ। निविअणिज्जा य सढा जिणवयणे ते किर खलुका ॥ (५४२) नियत्तो हाससोगाओ, अनियाणो अबंधणो॥ ६१ नाणेण जाणाई भावे, संमत्तेण य सद्दहे। अणिस्सिमो इह लोए, परलोए अणिस्सिभो। चरित्तेण निगिण्हाइ, तवेण परिसुज्झई॥ वासीचंदणकप्पो अ, असणे अणसणे तहा॥ ६२ आहारमिच्छे मियमेसणिजं, सहायमिच्छे निउणस्थवुद्धि । अप्पसत्येहिं दारेहि, सवओ पिहियासवो। निकेयमिच्छिज विवेगजोगं, समाहिकामे समणे तवस्ती॥ अज्झप्पझाणजोगेहि, पसत्थदमसासणो॥ (४६४)|६३ तस्सेस मग्गो गुरुविद्यसेवा, वियजणा बालजणस्स दूरा।। ५५ अप्पा नई बेयरणी, अप्पा मे कूडसामली। सज्झायपगतनिसेवणा य, सुत्तत्थसंचिंतणया धिई य॥(६२२) गः अप्पा. कामदुहा घेणू, अप्पा मे नंदर्ण वर्ण ॥ ६४ जहा य अंडप्पभवा बलागा, अंडे बलागष्पभवं जहा य । ५६ अप्पा कत्ता विकत्ता य, दुहाण य सुहाण य । __पमेव मोहाययणं खुतण्हं, मोहं च तण्हाययणं वयंति । अप्पा मित्तममित्तं च, दुष्पट्ठियसुपट्टिओ॥ (४७६)| ६५ रागो य दोसोषिय कम्मबीयं, कम्मं च मोहप्पभवं वयंति। ५७ विसं तु पीयं जह कालकूड, हणार सत्थं अह कुरगहीयं। कम्मं च जाईमरणस्स मूलं, दुक्खं च जाईमरणं वयंति ॥ ॥१६|| ~21~
SR No.007207
Book TitleAagamiy Suktaavali Aadi
Original Sutra AuthorN/A
AuthorDipratnasagar, Deepratnasagar
PublisherDeepratnasagar
Publication Year2017
Total Pages83
LanguagePrakrit, Hindi
ClassificationBook_Devnagari & agam_related_other_literature
File Size39 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy